हिंदी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - सन्धिकोषः [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    4: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: किं मिथ्या ? किं वास्तवम् ?

    4: विध्यर्थमाला।

    5: वीरवनिता विश्पला।

    6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    7: सूक्तिसुधा।

    8: मनसः स्वच्छता।

    9: अमरकोषः।

    10: काव्यशास्त्रविनोद:।

    11: मनोराज्यस्य फलम्।

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

   Chapter 4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति ? - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

   Chapter 1. ई: लोट्लकारः।

    1. इ: धातुसाधितानि-अव्ययानि।

    1. आ: सर्वनामानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    2. आ: समासाः।

   Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. इ: धातूनां द्वितीयः समूहः।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    3. उ: तत्पुरुषः

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

   Chapter 1: शब्दकोष:।

    2: पदाभ्यासः।

▶ 3: सन्धिकोषः

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - सन्धिकोषः - Shaalaa.com
Advertisements

Solutions for Chapter 3: सन्धिकोषः

Below listed, you can find solutions for Chapter 3 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.


परिशिष्टम्‌ - २
परिशिष्टम्‌ - २ [Pages 78 - 79]

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 3 सन्धिकोषः परिशिष्टम्‌ - २ [Pages 78 - 79]

१. सुष्ठु गृहीतः चौरः।

परिशिष्टम्‌ - २ | Q १. १. | Page 78

सन्धिकोषः।

कोऽपि = ______ + अपि।

परिशिष्टम्‌ - २ | Q १. २. | Page 78

सन्धिकोषः।

पूर्वमेव = पूर्वम्‌ + ______।

परिशिष्टम्‌ - २ | Q १. ३. | Page 78

सन्धिकोषः।

______ = पुनः + आगन्तव्यम्‌।

परिशिष्टम्‌ - २ | Q १. ४. | Page 78

सन्धिकोषः।

केनापि = ______ + अपि।

परिशिष्टम्‌ - २ | Q १. ५. | Page 78

सन्धिकोषः।

______ = दृष्ट्वा + एव

२. अव्ययमाला।

परिशिष्टम्‌ - २ | Q २. १. | Page 78

सन्धिकोषः।

वक्तुमास्यं = ______ + आस्यम्‌।

परिशिष्टम्‌ - २ | Q २. २. | Page 78

सन्धिकोषः।

दूरेऽपि = दूरे + ______।

परिशिष्टम्‌ - २ | Q २. ३. | Page 78

सन्धिकोषः।

केतकीगन्धमाघ्राय = ______ + आघ्राय।

परिशिष्टम्‌ - २ | Q २. ४. | Page 78

सन्धिकोषः।

स्वयमायान्ति = स्वयम्‌ + ______।

परिशिष्टम्‌ - २ | Q २. ५. | Page 78

सन्धिकोषः।

______ = लोकेभ्यः + धेनवः।

परिशिष्टम्‌ - २ | Q २. ६. | Page 78

सन्धिकोषः।

स्यामहं = ______ + अहम्‌।

परिशिष्टम्‌ - २ | Q २. ७. | Page 78

सन्धिकोषः।

केशा नखा नराः = ______ + ______ + नराः।

३. किं मिथ्या ? किं वास्तवम्‌ ?

परिशिष्टम्‌ - २ | Q ३. १. | Page 78

सन्धिकोषः।

सत्यमेव = सत्यम्‌ + ______।

परिशिष्टम्‌ - २ | Q ३. २. | Page 78

सन्धिकोषः।

तथापि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ३. ३. | Page 78

सन्धिकोषः।

______ = अत्याधिकः + उपयोगः।

परिशिष्टम्‌ - २ | Q ३. ४. | Page 78

सन्धिकोषः।

इयमेवावश्यकता = इयम् + एव + ______।

परिशिष्टम्‌ - २ | Q ३. ५. | Page 78

सन्धिकोषः।

______ = किम्‌ + अपि।

४. विध्यर्थमाला।

परिशिष्टम्‌ - २ | Q ४. १ | Page 78

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______

परिशिष्टम्‌ - २ | Q ४. २. | Page 78

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______

परिशिष्टम्‌ - २ | Q ४. ३. | Page 78

सन्धिविग्रहं कुरुत।

कुतो विद्या = ______

परिशिष्टम्‌ - २ | Q ४. ४. | Page 78

सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______

परिशिष्टम्‌ - २ | Q ४. ५. | Page 78

सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।

परिशिष्टम्‌ - २ | Q ४. ६. | Page 78

सन्धिविग्रहं कुरुत।

चानृतम् = ______

परिशिष्टम्‌ - २ | Q ४. ७. | Page 78

सन्धिकोषः।

नरश्चरितमात्मनः = ______ + चरितम्‌ + ______।

परिशिष्टम्‌ - २ | Q ४. ८. | Page 78

सन्धिं कुरुत।

किम्‌ + नु = ______

परिशिष्टम्‌ - २ | Q ४. ९. | Page 78

सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______

परिशिष्टम्‌ - २ | Q ४. १०. | Page 78

सन्धिं कुरुत।

सत्पुरुषैः + इति = ______

५. वीरवनिता विश्पला।

परिशिष्टम्‌ - २ | Q ५. १. | Page 78

सन्धिविग्रहं कुरुत।

तथैव = ______

परिशिष्टम्‌ - २ | Q ५. २. | Page 78

सन्धिकोषः।

यद्यपि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ५. ३. | Page 78

सन्धिकोषः।

पादकर्तनानन्तरमपि = पादकर्तनानन्तरम्‌ + ______।

६. पिनकोड-प्रवर्तकः महान्‌ संस्कृतज्ञः।

परिशिष्टम्‌ - २ | Q ६. १. | Page 78

सन्धिविग्रहं कुरुत।

इतोऽपि = ______

परिशिष्टम्‌ - २ | Q ६. २. | Page 78

सन्धिकोषः।

इत्येव = ______ + एव।

परिशिष्टम्‌ - २ | Q ६. ३. | Page 78

सन्धिकोषः।

किञ्चिदपि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ६. ४. | Page 78

सन्धिकोषः।

______ = मासाधिकः + अपि।

परिशिष्टम्‌ - २ | Q ६. ५. | Page 78

सन्धिकोषः।

अधुनापि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ६. ६. | Page 78

सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ६. ७. | Page 78

सन्धिकोषः।

तबलावादनेऽपि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ६. ८. | Page 78

सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।

परिशिष्टम्‌ - २ | Q ७. १. | Page 78

सन्धिं कुरुत।

वसुधा + एव = ______

परिशिष्टम्‌ - २ | Q ७. २. | Page 78

सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।

परिशिष्टम्‌ - २ | Q ७. ३. | Page 78

सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।

परिशिष्टम्‌ - २ | Q ७. ४. | Page 78

सन्धिविग्रह कुरुत।

नार्यस्तु = ______

परिशिष्टम्‌ - २ | Q ७. ५. | Page 78

सन्धिकोषः।

यत्रैतास्तु = ______ + एताः + ______।

परिशिष्टम्‌ - २ | Q ७. ६. | Page 78

सन्धिकोषः।

सर्वास्तत्राफलाः = ______ + ______ + अफलाः।

८. मनसः स्वच्छता।

परिशिष्टम्‌ - २ | Q ८. १. | Page 78

सन्धिकोषः।

______ = बाल्यात्‌ + एव।

परिशिष्टम्‌ - २ | Q ८. २. | Page 78

सन्धिविग्रहं कुरुत।

लघुभारमिव = ______

परिशिष्टम्‌ - २ | Q ८. ३. | Page 78

सन्धिकोषः।

प्रतिदिनमिव = ______ + इव।

परिशिष्टम्‌ - २ | Q ८. ४. | Page 78

सन्धिविग्रहं कुरुत।

इत्यपि = ______

९. अमरकोषः।

परिशिष्टम्‌ - २ | Q ९. १ | Page 78

सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।

परिशिष्टम्‌ - २ | Q ९. २. | Page 78

सन्धिकोषः।

कृतिरेषा = ______ + एषा।

परिशिष्टम्‌ - २ | Q ९. ३. | Page 78

सन्धिकोषः।

वयमपि = वयम्‌ + ______।

परिशिष्टम्‌ - २ | Q ९. ४. | Page 78

सन्धिकोषः।

तदपि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ९. ५. | Page 78

सन्धिकोषः।

कर्तव्यमेव = कर्तव्यम्‌ + ______।

१०. काव्यशास्रविनोदः।

परिशिष्टम्‌ - २ | Q १०. १. | Page 79

सन्धिकोषः।

______ = विपरीताः + चेत्‌।

परिशिष्टम्‌ - २ | Q १०. २. | Page 79

सन्धिविग्रहं कुरुत।

विपरीतोऽपि = ______

परिशिष्टम्‌ - २ | Q १०. ३. | Page 79

सन्धिकोषः।

बिभ्रन्न = ______ + न।

परिशिष्टम्‌ - २ | Q १०. ४. | Page 79

सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______

परिशिष्टम्‌ - २ | Q १०. ५. | Page 79

सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______

परिशिष्टम्‌ - २ | Q १०. ६. | Page 79

सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।

परिशिष्टम्‌ - २ | Q १०. ७. | Page 79

सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______

परिशिष्टम्‌ - २ | Q १०. ८. | Page 79

सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।

परिशिष्टम्‌ - २ | Q १०. ९. | Page 79

सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।

परिशिष्टम्‌ - २ | Q १०. १०. | Page 79

सन्धिकोषः।

गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।

११. मनोराज्यस्य फलम्‌।

परिशिष्टम्‌ - २ | Q ११. १. | Page 79

सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।

परिशिष्टम्‌ - २ | Q ११. २. | Page 79

सन्धिकोषः।

य इदम्‌ = यः + ______।

परिशिष्टम्‌ - २ | Q ११. ३. | Page 79

सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।

परिशिष्टम्‌ - २ | Q ११. ४. | Page 79

सन्धिकोषः।

शक्रादपि = ______ + अपि।

परिशिष्टम्‌ - २ | Q ११. ५. | Page 79

सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।

परिशिष्टम्‌ - २ | Q ११. ६. | Page 79

सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______

परिशिष्टम्‌ - २ | Q ११. ७. | Page 79

सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।

परिशिष्टम्‌ - २ | Q ११. ८. | Page 79

सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।

परिशिष्टम्‌ - २ | Q ११. ९. | Page 79

सन्धिकोषः।

ततस्तेन = ______ + तेन।

परिशिष्टम्‌ - २ | Q ११. १०. | Page 79

सन्धिकोषः।

ततोऽजाभिः = ततः + ______।

परिशिष्टम्‌ - २ | Q ११. ११. | Page 79

सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।

परिशिष्टम्‌ - २ | Q ११. १२. | Page 79

सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।

परिशिष्टम्‌ - २ | Q ११. १३. | Page 79

सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______

परिशिष्टम्‌ - २ | Q ११. १४. | Page 79

सन्धिविग्रहं कुरुत। 

ततोऽहम्‌ = ______

परिशिष्टम्‌ - २ | Q ११. १५. | Page 79

सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।

परिशिष्टम्‌ - २ | Q ११. १६. | Page 79

सन्धिकोषः।

साऽपि = ______ + अपि।

Solutions for 3: सन्धिकोषः

परिशिष्टम्‌ - २
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - सन्धिकोषः - Shaalaa.com

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - सन्धिकोषः

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 3 (सन्धिकोषः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 सन्धिकोषः are सन्धिकोषः।, लेखनकौशलम्। [नववी कक्षा], व्याकरणवीथि [नववी कक्षा].

Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions सन्धिकोषः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 3, सन्धिकोषः Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×