हिंदी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ? [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    4: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: किं मिथ्या ? किं वास्तवम् ?

    4: विध्यर्थमाला।

    5: वीरवनिता विश्पला।

    6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    7: सूक्तिसुधा।

    8: मनसः स्वच्छता।

    9: अमरकोषः।

    10: काव्यशास्त्रविनोद:।

    11: मनोराज्यस्य फलम्।

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

   Chapter 4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति ? - १

▶ 6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

   Chapter 1. ई: लोट्लकारः।

    1. इ: धातुसाधितानि-अव्ययानि।

    1. आ: सर्वनामानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    2. आ: समासाः।

   Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. इ: धातूनां द्वितीयः समूहः।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    3. उ: तत्पुरुषः

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

   Chapter 1: शब्दकोष:।

    2: पदाभ्यासः।

    3: सन्धिकोषः

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ? - Shaalaa.com
Advertisements

Solutions for Chapter 6: कः कृतवान् ? का कृतवती ?

Below listed, you can find solutions for Chapter 6 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.


सम्भाषापत्रम्‌
सम्भाषापत्रम्‌ [Pages 31 - 32]

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 6 कः कृतवान् ? का कृतवती ? सम्भाषापत्रम्‌ [Pages 31 - 32]

सम्भाषापत्रम्‌ | Q १. | Page 31

मेलनं कुरुत।

१. शिक्षकाः सुप्तवती।
२. बालिकाः  प्रविष्टवन्तः।
३. रक्षकः  पूजितवत्यः।
४. बिडाली  ताडितवान्‌।
सम्भाषापत्रम्‌ | Q २. १. | Page 31

शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।

सम्भाषापत्रम्‌ | Q २. २. | Page 31

शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।

सम्भाषापत्रम्‌ | Q २. ३. | Page 31

शुद्धं वा अशुद्धम्‌?

आपणिकः देवं नतवती।

सम्भाषापत्रम्‌ | Q २. ४. | Page 31

शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।

सम्भाषापत्रम्‌ | Q २. ५. | Page 31

शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।

सम्भाषापत्रम्‌ | Q ३. | Page 32

तालिकां पूरयत। 

  सः ते सा ताः
खादति खादितवान्‌ खादितवन्तः खादितवती खादितवत्यः
करोति कृतवान्‌ कृतवन्तः कृतवती कृतवत्यः
वदति ______ ______ उदितवती ______
पश्यति ______ दृष्टवन्तः ______ ______
गायति ______ ______ ______ गीतवत्यः
उत्तिष्ठति ______ ______ ______ उत्थितवत्यः
नयति नीतवान्‌ ______ ______ ______
यच्छति ______ ______ ______ दत्तवत्यः
पूजयति ______ पूजितवन्तः ______ ______
लभते ______ ______ ______ लब्धवत्यः
सम्भाषापत्रम्‌ | Q ४. | Page 32

परिच्छेदे क्तवतु-रूपाणि अधोरेखितानि कुरुत।

दीपावलि -उत्सवसमयः आसीत्‌। जनाः गृहाणि स्वच्छीकृतवन्तः। माता मिष्टान्नानि कृतवती। जनकः नूतनवस्त्राणि क्रीतवान्‌ किन्तु स्फोटकानि न आनीतवान्‌। भगिनी सुन्दंरी रङ्गवल्वीम्‌ आलिखितवती। महिलाः मृद्दिपान्‌ प्रज्वाल्य स्थापितवत्यः। अहं मित्रैः सह भ्रमणार्थं बहिः गतवान्‌। सर्वत्र हर्षः प्रकाशः च।

Solutions for 6: कः कृतवान् ? का कृतवती ?

सम्भाषापत्रम्‌
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ? - Shaalaa.com

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ?

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 6 (कः कृतवान् ? का कृतवती ?) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 6 कः कृतवान् ? का कृतवती ? are कः कृतवान् ? का कृतवती ?, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions कः कृतवान् ? का कृतवती ? exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 6, कः कृतवान् ? का कृतवती ? Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×