हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

परिच्छेदे क्तवतु-रूपाणि अधोरेखितानि कुरुत। दीपावलि -उत्सवसमयः आसीत्‌। जनाः गृहाणि स्वच्छीकृतवन्तः। माता मिष्टान्नानि कृतवती। जनकः नूतनवस्त्राणि क्रीतवान्‌ किन्तु स्फोटकानि न आनीतवान्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

परिच्छेदे क्तवतु-रूपाणि अधोरेखितानि कुरुत।

दीपावलि -उत्सवसमयः आसीत्‌। जनाः गृहाणि स्वच्छीकृतवन्तः। माता मिष्टान्नानि कृतवती। जनकः नूतनवस्त्राणि क्रीतवान्‌ किन्तु स्फोटकानि न आनीतवान्‌। भगिनी सुन्दंरी रङ्गवल्वीम्‌ आलिखितवती। महिलाः मृद्दिपान्‌ प्रज्वाल्य स्थापितवत्यः। अहं मित्रैः सह भ्रमणार्थं बहिः गतवान्‌। सर्वत्र हर्षः प्रकाशः च।

संक्षेप में उत्तर

उत्तर

दीपावलि -उत्सवसमयः आसीत्‌। जनाः गृहाणि स्वच्छीकृतवन्तः। माता मिष्टान्नानि कृतवती। जनकः नूतनवस्त्राणि क्रीतवान्‌ किन्तु स्फोटकानि न आनीतवान्‌। भगिनी सुन्दंरी रङ्गवल्वीम्‌ आलिखितवती। महिलाः मृद्दिपान्‌ प्रज्वाल्य स्थापितवत्यः। अहं मित्रैः सह भ्रमणार्थं बहिः गतवान्‌। सर्वत्र हर्षः प्रकाशः च।

shaalaa.com
कः कृतवान् ? का कृतवती ?
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.06: कः कृतवान् ? का कृतवती ? - सम्भाषापत्रम्‌ [पृष्ठ ३२]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 3.06 कः कृतवान् ? का कृतवती ?
सम्भाषापत्रम्‌ | Q ४. | पृष्ठ ३२
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 3.06 कः कृतवान् ? का कृतवती ?
सम्भाषापत्रम्‌ | Q ४. | पृष्ठ ३९

संबंधित प्रश्न

मेलनं कुरुत।

१. शिक्षकाः सुप्तवती।
२. बालिकाः  प्रविष्टवन्तः।
३. रक्षकः  पूजितवत्यः।
४. बिडाली  ताडितवान्‌।

तालिकां पूरयत। 

  सः ते सा ताः
खादति खादितवान्‌ खादितवन्तः खादितवती खादितवत्यः
करोति कृतवान्‌ कृतवन्तः कृतवती कृतवत्यः
वदति ______ ______ उदितवती ______
पश्यति ______ दृष्टवन्तः ______ ______
गायति ______ ______ ______ गीतवत्यः
मिलति मिलितवान्‌ ______ ______ ______
उपविशति ______ उपविष्टवन्तः ______ ______
उत्तिष्ठति ______ ______ ______ उत्थितवत्यः
स्मरति ______ ______ स्मृतवती ______
नयति नीतवान्‌ ______ ______ ______
यच्छति ______ ______ ______ दत्तवत्यः
पूजयति ______ पूजितवन्तः ______ ______
स्नाति ______ ______ स्नातवती ______
प्राप्नोति प्राप्तवान्‌ ______ ______ ______
लभते ______ ______ ______ लब्धवत्यः

तालिकां पूरयत। 

  सः ते सा ताः
खादति खादितवान्‌ खादितवन्तः खादितवती खादितवत्यः
करोति कृतवान्‌ कृतवन्तः कृतवती कृतवत्यः
वदति ______ ______ उदितवती ______
पश्यति ______ दृष्टवन्तः ______ ______
गायति ______ ______ ______ गीतवत्यः
उत्तिष्ठति ______ ______ ______ उत्थितवत्यः
नयति नीतवान्‌ ______ ______ ______
यच्छति ______ ______ ______ दत्तवत्यः
पूजयति ______ पूजितवन्तः ______ ______
लभते ______ ______ ______ लब्धवत्यः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×