हिंदी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - किं करवाणि ? [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    4: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: किं मिथ्या ? किं वास्तवम् ?

    4: विध्यर्थमाला।

    5: वीरवनिता विश्पला।

    6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    7: सूक्तिसुधा।

    8: मनसः स्वच्छता।

    9: अमरकोषः।

    10: काव्यशास्त्रविनोद:।

    11: मनोराज्यस्य फलम्।

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

▶ 3: किं करवाणि ?

   Chapter 4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति ? - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

   Chapter 1. ई: लोट्लकारः।

    1. इ: धातुसाधितानि-अव्ययानि।

    1. आ: सर्वनामानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    2. आ: समासाः।

   Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. इ: धातूनां द्वितीयः समूहः।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    3. उ: तत्पुरुषः

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

   Chapter 1: शब्दकोष:।

    2: पदाभ्यासः।

    3: सन्धिकोषः

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - किं करवाणि ? - Shaalaa.com
Advertisements

Solutions for Chapter 3: किं करवाणि ?

Below listed, you can find solutions for Chapter 3 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.


सम्भाषापत्रम्‌
सम्भाषापत्रम्‌ [Page 16]

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 3 किं करवाणि ? सम्भाषापत्रम्‌ [Page 16]

वाक्यानि पूरयत।

सम्भाषापत्रम्‌ | Q १. १. | Page 16

अम्ब, भोजनं ______।

  • वर्धताम्‌

  • गायाम

  • यच्छ

  • आरोहाव

  • पठतु

  • तरत

  • खनतम्‌

  • रमस्व

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. २. | Page 16

सः पाठं ______।

  • वर्धताम्‌

  • गायाम

  • यच्छ

  • आरोहाव

  • पठतु

  • तरत

  • खनतम्‌

  • रमस्व

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. ३. | Page 16

वयं गीतं ______।

  • वर्धताम्‌ 

  • गायाम 

  • यच्छ 

  • आरोहाव 

  • पठतु 

  • तरत 

  • खनतम्‌  

  • रमस्व

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. ४. | Page 16

यूयं जले ______।

  • वर्धताम्‌ 

  • गायाम 

  • यच्छ 

  • आरोहाव 

  • पठतु 

  • तरत 

  • खनतम्‌ 

  • रमस्व 

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. ५. | Page 16

आवाम्‌ आम्रवृक्षं ______। 

  • वर्धताम्‌ 

  • गायाम 

  • यच्छ 

  • आरोहाव 

  • पठतु 

  • तरत 

  • खनतम्‌ 

  • रमस्व 

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. ६. | Page 16

युवां भूमिं ______।

  • वर्धताम्‌

  •  गायाम

  •  यच्छ 

  • आरोहाव 

  • पठतु 

  • तरत

  • खनतम्‌  

  • रमस्व

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. ७. | Page 16

युष्माकं सुखं ______।

  • वर्धताम्‌ 

  • गायाम 

  • यच्छ 

  • आरोहाव 

  • पठतु 

  • तरत 

  • खनतम्‌  

  • रमस्व

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. ८. | Page 16

छात्रौ यशः ______।

  • वर्धताम्‌ 

  • गायाम

  •  यच्छ 

  • आरोहाव 

  • पठतु 

  • तरत 

  • खनतम्‌ 

  • रमस्व 

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q १. ९. | Page 16

त्वं स्वाध्याये ______।

  • वर्धताम्‌

  •  गायाम 

  • यच्छ 

  • आरोहाव

  •  पठतु 

  • तरत 

  • खनतम्‌  

  • रमस्व

  • लभेताम्‌

सम्भाषापत्रम्‌ | Q २. १. | Page 16

भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।

सम्भाषापत्रम्‌ | Q २. २. | Page 16

भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती बन्धनं मुञ्चताम्‌।

सम्भाषापत्रम्‌ | Q २. ३. | Page 16

भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।

सम्भाषापत्रम्‌ | Q २. ४. | Page 16

भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।

सम्भाषापत्रम्‌ | Q २. ५. | Page 16

भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।

सम्भाषापत्रम्‌ | Q २. ६. | Page 16

भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवत्यः पाकं पचन्तु।

Solutions for 3: किं करवाणि ?

सम्भाषापत्रम्‌
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - किं करवाणि ? - Shaalaa.com

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 - किं करवाणि ?

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 3 (किं करवाणि ?) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 3 किं करवाणि ? are किं करवाणि ?, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions किं करवाणि ? exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 3, किं करवाणि ? Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×