हिंदी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 2 - पदाभ्यासः। [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    4: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: किं मिथ्या ? किं वास्तवम् ?

    4: विध्यर्थमाला।

    5: वीरवनिता विश्पला।

    6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    7: सूक्तिसुधा।

    8: मनसः स्वच्छता।

    9: अमरकोषः।

    10: काव्यशास्त्रविनोद:।

    11: मनोराज्यस्य फलम्।

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

   Chapter 4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति ? - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

   Chapter 1. ई: लोट्लकारः।

    1. इ: धातुसाधितानि-अव्ययानि।

    1. आ: सर्वनामानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    2. आ: समासाः।

   Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. इ: धातूनां द्वितीयः समूहः।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    3. उ: तत्पुरुषः

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

   Chapter 1: शब्दकोष:।

▶ 2: पदाभ्यासः।

    3: सन्धिकोषः

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 2 - पदाभ्यासः। - Shaalaa.com
Advertisements

Solutions for Chapter 2: पदाभ्यासः।

Below listed, you can find solutions for Chapter 2 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.


परिशिष्टम्‌ - १
परिशिष्टम्‌ - १ [Pages 76 - 77]

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 2 पदाभ्यासः। परिशिष्टम्‌ - १ [Pages 76 - 77]

परिशिष्टम्‌ - १ | Q १. १ | Page 76

नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया
परिशिष्टम्‌ - १ | Q १. २ | Page 76

नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ वस्तुभ्याम्‌ ______ तृतीया
पितरि ______ ______ सप्तमी
______ ______ धेनुभ्यः पञ्चमी
परिशिष्टम्‌ - १ | Q १. ३ | Page 76

नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा
परिशिष्टम्‌ - १ | Q २. १ | Page 76

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी
परिशिष्टम्‌ - १ | Q २. २ | Page 76

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया
परिशिष्टम्‌ - १ | Q २. ३ | Page 76

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा
परिशिष्टम्‌ - १ | Q ३. १ | Page 77

लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः
परिशिष्टम्‌ - १ | Q ३. २ | Page 77

लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः
परिशिष्टम्‌ - १ | Q ३. ३ | Page 77

लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः
परिशिष्टम्‌ - १ | Q ३. ४ | Page 77

लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः
परिशिष्टम्‌ - १ | Q ३. ५ | Page 77

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

Solutions for 2: पदाभ्यासः।

परिशिष्टम्‌ - १
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 2 - पदाभ्यासः। - Shaalaa.com

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 2 - पदाभ्यासः।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 2 (पदाभ्यासः।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 2 पदाभ्यासः। are पदाभ्यासः।, लेखनकौशलम्। [नववी कक्षा], व्याकरणवीथि [नववी कक्षा].

Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions पदाभ्यासः। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 2, पदाभ्यासः। Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×