Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
4: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
2: अव्ययमाला।
3: किं मिथ्या ? किं वास्तवम् ?
4: विध्यर्थमाला।
5: वीरवनिता विश्पला।
▶ 6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
7: सूक्तिसुधा।
8: मनसः स्वच्छता।
9: अमरकोषः।
10: काव्यशास्त्रविनोद:।
11: मनोराज्यस्य फलम्।
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
Chapter 4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति ? - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
Chapter 1. ई: लोट्लकारः।
1. इ: धातुसाधितानि-अव्ययानि।
1. आ: सर्वनामानि।
भाषासूत्रम् ।
1. अ: नामानि।
2. आ: समासाः।
Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. इ: धातूनां द्वितीयः समूहः।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
3. उ: तत्पुरुषः
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
Chapter 1: शब्दकोष:।
2: पदाभ्यासः।
3: सन्धिकोषः

Advertisements
Solutions for Chapter 6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
Below listed, you can find solutions for Chapter 6 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 6 पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः ! भाषाभ्यासः [Page 38]
उचितं पर्यायं चिनुत।
पत्रवाहकः किं पठित्वा पत्रं वितरति?
देवनागरीलिपीम्
कन्नडलिपीम्
आङ्ग्लभाषाम्
सङ्केतक्रमाङ्कम्
पिन्कोड्क्रमाङ्कः अत्र न आवश्यकः।
रूणालये
सद्यस्क-क्रयणे
ATM शाखा-अन्वेषणे
पुस्तकपठने
पिन्कोड्-प्रणालिः केन समारब्धा?
इन्दिरामहोदयया
गान्धीमहोदयेन
प्रधानमन्त्रिणा
वेलणकरमहोदयेन
पिनकोड्क्रमाङ्के कति सङ्ख्याः?
६
४
३
२
माध्यमभाषया लिखत।
वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि लिखत।
वेलणकरमहोदयः केन प्रसङ्गेन पिन्कोड्निर्माणे प्रेरितः?
एकवाक्येन उत्तरत।
वेलणकरमहोदयस्य कः प्रियः विषयः?
एकवाक्येन उत्तरत।
वेलणकरमहोदयः के वादये वादयति स्म?
एकवाक्येन उत्तरत।
वेलणकरमहोदयेन रचितः सङ्गीतविषयकः ग्रन्थः कः?
एकवाक्येन उत्तरत।
पिन्कोड्प्रणालिनिमित्ं वेलणकरमहोदयेन देशस्य कति विभागाः कृताः?
एकवाक्येन उत्तरत।
वेलणकरमहोदयस्य अभिमतः साहित्यप्रकारः कः?
विशेषणानि अन्विष्य लिखत।
______ प्रणालिः।
विशेषणानि अन्विष्य लिखत।
______ सैनिकः।
विशेषणानि अन्विष्य लिखत।
______ भाषाः।
विशेषणानि अन्विष्य लिखत।
______ हस्ताक्षरम्।
विशेषणानि अन्विष्य लिखत।
______ विषयः।
विशेषणानि अन्विष्य लिखत।
______ रचनाः।
अन्विष्त लिखत च।
एताः सङ्ख्याः किं निर्दिशन्ति।
4 | 0 | 0 | 0 | 7 | 9 |
? | ? | ? | ? | ? | ? |
विविधदेशेषु अपि पत्रसङ्केताङ्कप्रणालिः वर्तते वा?
Solutions for 6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 6 - पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 6 (पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 6 पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः ! are पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः ! exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 6, पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः ! Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.