हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एताः सङ्ख्याः किं निर्दिशन्ति। 4 0 0 0 7 9 ? ? ? ? ? ? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एताः सङ्ख्याः किं निर्दिशन्ति।

4 0 0 0 7 9
? ? ? ? ? ?
संक्षेप में उत्तर

उत्तर १

4 - Pin Zone (west)

40 - Maharashtra

400 - Mumbai

079 - Vikhroli post office

shaalaa.com

उत्तर २

हिंदी:

4 - पिन जोन (पश्चिम)

40 - महाराष्ट्र

400 - मुंबई

079 - विक्रोली डाकघर

shaalaa.com

उत्तर ३

मराठी:

4 - पिन झोन (पश्चिम)

40 - महाराष्ट्र

400 - मुंबई

079 - विक्रोली पोस्ट ऑफिस

shaalaa.com
पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.06: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः ! - भाषाभ्यासः [पृष्ठ ३८]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.06 पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
भाषाभ्यासः | Q 1. | पृष्ठ ३८
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.08 पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
भाषाभ्यासः | Q 1. | पृष्ठ ४७

संबंधित प्रश्न

पत्रवाहकः किं पठित्वा पत्रं वितरति?


पिन्‌कोड्क्रमाङ्कः अत्र न आवश्यकः।


पिन्‌कोड्‌-प्रणालिः केन समारब्धा? 


पिनकोड्क्रमाङ्के कति सङ्ख्याः?


माध्यमभाषया लिखत।

वेलणकरमहोदयस्य कार्यवैशिष्ट्यानि लिखत।


वेलणकरमहोदयः केन प्रसङ्गेन पिन्‌कोड्‌निर्माणे प्रेरितः?


एकवाक्येन उत्तरत।

वेलणकरमहोदयस्य कः प्रियः विषयः?


एकवाक्येन उत्तरत।

वेलणकरमहोदयः के वादये वादयति स्म?


एकवाक्येन उत्तरत।

वेलणकरमहोदयेन रचितः सङ्गीतविषयकः ग्रन्थः कः?


एकवाक्येन उत्तरत।

पिन्‌कोड्प्रणालिनिमित्ं वेलणकरमहोदयेन देशस्य कति विभागाः कृताः?


एकवाक्येन उत्तरत।

वेलणकरमहोदयस्य अभिमतः साहित्यप्रकारः कः?


विशेषणानि अन्विष्य लिखत।

______ प्रणालिः।


विशेषणानि अन्विष्य लिखत।

______ सैनिकः।


विशेषणानि अन्विष्य लिखत।

______ भाषाः।


विशेषणानि अन्विष्य लिखत।

______ हस्ताक्षरम्‌।


विशेषणानि अन्विष्य लिखत।

______ विषयः।


विशेषणानि अन्विष्य लिखत।

______ रचनाः।


विविधदेशेषु अपि पत्रसङ्केताङ्कप्रणालिः वर्तते वा?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×