Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
4: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
▶ 2: अव्ययमाला।
3: किं मिथ्या ? किं वास्तवम् ?
4: विध्यर्थमाला।
5: वीरवनिता विश्पला।
6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
7: सूक्तिसुधा।
8: मनसः स्वच्छता।
9: अमरकोषः।
10: काव्यशास्त्रविनोद:।
11: मनोराज्यस्य फलम्।
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
Chapter 4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति ? - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
Chapter 1. ई: लोट्लकारः।
1. इ: धातुसाधितानि-अव्ययानि।
1. आ: सर्वनामानि।
भाषासूत्रम् ।
1. अ: नामानि।
2. आ: समासाः।
Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. इ: धातूनां द्वितीयः समूहः।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
3. उ: तत्पुरुषः
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
Chapter 1: शब्दकोष:।
2: पदाभ्यासः।
3: सन्धिकोषः

Advertisements
Solutions for Chapter 2: अव्ययमाला।
Below listed, you can find solutions for Chapter 2 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 2 अव्ययमाला। भाषाभ्यासः [Pages 10 - 11]
श्लोकः 1
एकवाक्येन उत्तरत।
ईश्वरेण श्रोतुं किं दत्तम्?
एकवाक्येन उत्तरत।
आस्यं कीदृशम्?
एकवाक्येन उत्तरत।
ईश्वरेण विहर्तुं किं दत्तम्?
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
कर्णौ दत्तौ | ______ | ______ /श्रवणाय |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
आस्यं दत्तम् | वक्तुम् | वचनार्थम्/______ |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
घ्राणं दत्तम् | ______ | घ्राणार्थम्/______ |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
पादयुग्यं दत्तम् | ______ | ______/विहाराय |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
नेत्रे दत्ते | द्रष्टुम् | ______/दर्शनाय |
मेलनं कुरुत।
अ | आ |
कर्णः | करः |
आस्यम् | रक्षतु |
घ्राणम् | लोचनम् |
पादः | श्रोत्रम् |
नेत्रम् | तुण्डम् |
हस्तः | नासिका |
पातु | चरणः |
श्लोकः 2
एकवाक्येन उत्तरत।
के दूतत्वं कुर्वन्ति?
एकवाक्येन उत्तरत।
के केतकीम् आजिघ्रन्ति?
सत्यं वा असत्यं लिखत।
सज्जना: दूतत्वं कुर्वन्ति।
सत्यम्
असत्यम्
सत्यं वा असत्यं लिखत।
षट्पदाः स्वयम् आयान्ति।
सत्यम्
असत्यम्
सत्यं वा असत्यं लिखत।
सज्जनाः केतकीगन्धम् आजिघ्रन्ति।
सत्यम्
असत्यम्
समानार्थकशब्दं चिनुत लिखत च।
सज्जनाः - ______
समानार्थकशब्दं चिनुत लिखत च।
भ्रमराः - ______
समानार्थकशब्दं चिनुत लिखत च।
आगच्छन्ति - ______
विरुद्धार्थकशब्दं लिखत।
गुणाः × ______
विरुद्धार्थकशब्दं लिखत।
दूरे × ______
विरुद्धार्थकशब्दं लिखत।
आयान्ति × ______
श्लोकः 3
एकवाक्येन उत्तरत।
धेनवः किं भुक्त्वा दुग्धं यच्छन्ति?
एकवाक्येन उत्तरत।
धेनवः जलाशयात् किं पिबन्ति?
एकवाक्येन उत्तरत।
लोकमातर: का:?
श्लोकात् त्वान्त-अव्यये चित्वा लिखत।
वाक्यत: कर्ता, कर्म, क्रियापदं च अन्विष्यत लिखत च।
दुग्धं यच्छन्ति धेनवः।
एकवचने परिवर्तयत।
लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति।
श्लोकः 4
श्लोकात् ल्यबन्त-अव्ययानि चिनुत।
योग्यं रूपं चिनुत।
षष्ठी - ______
विहस्य
देवस्य
योग्यं रूपं चिनुत।
चतुर्थी - ______
विहाय
गेहाय
योग्यं रूपं चिनुत।
प्रथमा - ______
अहम्
कथम्
श्लोकः 5
एकवाक्येन उत्तरत।
स्थानभ्रष्टाः के के न शोभन्ते?
एकवाक्येन उत्तरत।
किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्?
समानार्थकशब्दैः वाक्यं पुनर्लिखत।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते।
श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत।
Solutions for 2: अव्ययमाला।

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 2 - अव्ययमाला।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 2 (अव्ययमाला।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 2 अव्ययमाला। are अव्ययमाला।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions अव्ययमाला। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 2, अव्ययमाला। Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.