हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

एकवाक्येन उत्तरत। किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्? - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

एकवाक्येन उत्तरत।

किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्?

एक पंक्ति में उत्तर

उत्तर

स्थानभ्रष्टाः दन्ताः, केशाः, नखाः, नराः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।

shaalaa.com
अव्ययमाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.02: अव्ययमाला। - भाषाभ्यासः [पृष्ठ ११]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.02 अव्ययमाला।
भाषाभ्यासः | Q 1. आ) | पृष्ठ ११
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.02 अव्ययमाला।
भाषाभ्यासः | Q 1. (आ) | पृष्ठ १३

संबंधित प्रश्न

एकवाक्येन उत्तरत।

ईश्वरेण श्रोतुं किं दत्तम्?


एकवाक्येन उत्तरत।

ईश्वरेण विहर्तुं किं दत्तम्?


तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌? किमर्थम्‌?
कर्णौ दत्तौ ______ ______ /श्रवणाय

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
घ्राणं दत्तम्‌ ______ घ्राणार्थम्‌/______

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
पादयुग्यं दत्तम् ______ ______/विहाराय

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
नेत्रे दत्ते द्रष्टुम् ______/दर्शनाय

मेलनं कुरुत।

कर्णः  करः
आस्यम्‌ रक्षतु
घ्राणम्‌ लोचनम्‌ 
पादः श्रोत्रम्‌
नेत्रम्‌ तुण्डम्‌
हस्तः नासिका
पातु  चरणः

एकवाक्येन उत्तरत।

के केतकीम् आजिघ्रन्ति?


सत्यं वा असत्यं लिखत।

सज्जनाः केतकीगन्धम् आजिघ्रन्ति।


समानार्थकशब्दं चिनुत लिखत च।

सज्जनाः - ______


समानार्थकशब्दं चिनुत लिखत च।

भ्रमराः - ______


समानार्थकशब्दं चिनुत लिखत च।

आगच्छन्ति - ______


विरुद्धार्थकशब्दं लिखत।

गुणाः × ______


विरुद्धार्थकशब्दं लिखत।

दूरे × ______


एकवाक्येन उत्तरत।

धेनवः किं भुक्त्वा दुग्धं यच्छन्ति?


एकवाक्येन उत्तरत।

धेनवः जलाशयात् किं पिबन्ति?


श्लोकात् त्वान्त-अव्यये चित्वा लिखत।


वाक्यत: कर्ता, कर्म, क्रियापदं च अन्विष्यत लिखत च।

दुग्धं यच्छन्ति धेनवः।


एकवचने परिवर्तयत।

लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति। 


एकवाक्येन उत्तरत।

मनुजेन कुत्र न गन्तव्यम्?


एकवाक्येन उत्तरत।

मनुजेन किम् अनुसर्तव्यम्?


तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
गम्–गच्छ् गत्वा ______

तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
उत् + सृज् ______ अनुत्सृज्य

श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

गृहम् - ______


योग्यं रूपं चिनुत।

चतुर्थी - ______


योग्यं रूपं चिनुत।

प्रथमा - ______


एकवाक्येन उत्तरत।

के मध्ये विरमन्ति?


एकवाक्येन उत्तरत।

के प्रारब्धं कार्यं न परित्यजन्ति?


मञ्जूषात: उचितं पर्यायं चित्वा स्तम्भपूरणं कुरुत।

नीचा: मध्यमाः उत्तमाः
कार्यम् ______ कार्यम्
______ ______ ______

(न परित्यज्यन्ति, कार्यात्, न प्रारभन्ते, विरमन्ति)


श्लोकात् प्रथमाविभक्तेः तथा तृतीयाविभक्तेः रूपाणि चिनुत लिखत च।


पदपरिचयं कुरुत।

  मूलधातुः   लकारः पुरुषः  वचनम्
विरमन्ति ______ ______ ______ ______
परित्यजन्ति ______ ______ ______ ______

वर्णविग्रहं कुरुत। 

विघ्नैः – ______


एकवाक्येन उत्तरत।

स्थानभ्रष्टाः के के न शोभन्ते?


समानार्थकशब्दैः वाक्यं पुनर्लिखत।

स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते।


एकवाक्येन उत्तरत।

नरः किं न त्यजेत्?


सत्यम् असत्यं वा इति लिखत।

नरः उद्यमं सञ्चिन्तयेत्‌।


सत्यम् असत्यं वा इति लिखत।

तिलेभ्य: तैलं प्राप्यते।


अमरकोषपङ्क्तिं लिखत।

दैवम् - ______


समानार्थकशब्दं चिनुत लिखत च।

लब्धुम्‌ - ______


समानार्थकशब्दं चिनुत लिखत च।

आलस्यम् - ______


वर्णविग्रहं कुरुत।

सञ्चिन्त्य - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

दुष्टः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

मार्गः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

स्तोकम् - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

भूरि - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×