Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
4: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
2: अव्ययमाला।
3: किं मिथ्या ? किं वास्तवम् ?
4: विध्यर्थमाला।
▶ 5: वीरवनिता विश्पला।
6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
7: सूक्तिसुधा।
8: मनसः स्वच्छता।
9: अमरकोषः।
10: काव्यशास्त्रविनोद:।
11: मनोराज्यस्य फलम्।
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
Chapter 4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति ? - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
Chapter 1. ई: लोट्लकारः।
1. इ: धातुसाधितानि-अव्ययानि।
1. आ: सर्वनामानि।
भाषासूत्रम् ।
1. अ: नामानि।
2. आ: समासाः।
Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. इ: धातूनां द्वितीयः समूहः।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
3. उ: तत्पुरुषः
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
Chapter 1: शब्दकोष:।
2: पदाभ्यासः।
3: सन्धिकोषः

Advertisements
Solutions for Chapter 5: वीरवनिता विश्पला।
Below listed, you can find solutions for Chapter 5 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 5 वीरवनिता विश्पला। भाषाभ्यासः [Pages 34 - 35]
उचितं पर्यायं चित्वा रिक्तस्थानानि पूरयत।
शत्रवः ______।
कृतवान्
कृतवन्तः
खेलराजः ______।
प्रविष्टवन्तः
प्रविष्टवान्
विश्पला ______।
प्रविष्टवान्
प्रविष्टवती
सा युद्धं ______।
कृतवान्
कृतवती
शतरुसैनिकाः ______।
अवरुद्धवन्तौ
अवरुद्धवन्तः
सैनिकाः शिबिरं ______।
गतवन्तः
गतवन्तौ
शत्रुसैनिकाः पादं ______।
कर्तितवन्तः
कर्तितवन्तौ
सा रणाङ्गणम् ______।
आगतवत्यौ
आगतवती
विश्पला ध्यानम् ______।
आरब्धवान्
आरब्धवती
अश्विनीकुमारौ तां यथापूर्वं ______।
कृतवन्तौ
कृतवत्यौ
स्तम्भमेलनं कुरुत।
अ | आ | |
1. | लोहयुक्तम् | युद्धम् |
2. | वीराङ्गना | शत्रुसैनिकाः |
3. | भीताः | खेलराजः |
4. | महत् | पादम् |
5. | शूरः | विश्पला |
अधोदत्तेषु विशेषणेषु यानि विशेषणानि विश्पलां न वर्णयन्ति तानि पृथुक्कुरुत।
चकिता:, अधीरा, प्रशंसिता, भीता, समर्था, निश्चला, एकाकिनी, चैतन्यमूर्ति:, अवरुद्धा, चामुण्डेश्वरी, महाविदुषी, रणकुशला, शूर:, नायिका, दुःखिता
माध्यमभाषया उत्तरं लिखत।
विश्पलायाः शौर्यस्य वर्णनं कुरुत।
माध्यमभाषया उत्तरं लिखत।
विश्पला अश्विनिकुमारयोः ध्यानं किमर्थं कृतवती?
पाठात् धातुसाधित-अव्ययानि चिनुत पृथक्कुरुत च।
समानार्थकशब्दं पाठात् लिखत।
अरिः - ______
समानार्थकशब्दं पाठात् लिखत।
चरणः - ______
समानार्थकशब्दं पाठात् लिखत।
वीर्यम् - ______
समानार्थकशब्दं पाठात् लिखत।
सङ्गरः - ______
समानार्थकशब्दं पाठात् लिखत।
रणाङ्गणम् - ______
समानार्थकशब्दं पाठात् लिखत।
रक्षकाः - ______
समानार्थकशब्दं पाठात् लिखत।
पण्डिता - ______
समानार्थकशब्दं पाठात् लिखत।
वीक्ष्य - ______
समानार्थकशब्दं पाठात् लिखत।
वेदना - ______
समानार्थकशब्दं पाठात् लिखत।
अगणिताः - ______
विरुद्धार्थकशब्दं पाठात् लिखत।
मित्रम् × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
कातरता × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
असमर्था × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
कातरः × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
पराजयः × ______
Solutions for 5: वीरवनिता विश्पला।

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 5 - वीरवनिता विश्पला।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 5 (वीरवनिता विश्पला।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 5 वीरवनिता विश्पला। are वीरवनिता विश्पला।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions वीरवनिता विश्पला। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 5, वीरवनिता विश्पला। Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.