हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

विश्पला ध्यानम्‌ ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

विश्पला ध्यानम्‌ ______।

विकल्प

  • आरब्धवान्‌

  • आरब्धवती

MCQ
रिक्त स्थान भरें

उत्तर

विश्पला ध्यानम्‌ आरब्धवती

shaalaa.com
वीरवनिता विश्पला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.05: वीरवनिता विश्पला। - भाषाभ्यासः [पृष्ठ ३४]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.05 वीरवनिता विश्पला।
भाषाभ्यासः | Q 1. ओ) | पृष्ठ ३४
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.06 वीरवनिता विश्पला।
भाषाभ्यासः | Q 1. ओ) | पृष्ठ ४१

संबंधित प्रश्न

शत्रवः ______।


खेलराजः ______।


विश्पला ______। 


सा युद्धं ______। 


शतरुसैनिकाः ______।


सैनिकाः शिबिरं ______। 


शत्रुसैनिकाः पादं ______। 


सा रणाङ्गणम्‌ ______। 


अश्विनीकुमारौ तां यथापूर्वं ______। 


स्तम्भमेलनं कुरुत। 

 
1. लोहयुक्तम्‌ युद्धम्‌
2. वीराङ्गना शत्रुसैनिकाः
3. भीताः खेलराजः
4. महत्‌ पादम्‌
5. शूरः विश्पला

अधोदत्तेषु विशेषणेषु यानि विशेषणानि विश्पलां न वर्णयन्ति तानि पृथुक्कुरुत। 

चकिता:, अधीरा, प्रशंसिता, भीता, समर्था, निश्चला, एकाकिनी, चैतन्यमूर्ति:, अवरुद्धा, चामुण्डेश्वरी, महाविदुषी, रणकुशला, शूर:, नायिका, दुःखिता


माध्यमभाषया उत्तरं लिखत।

विश्पलायाः शौर्यस्य वर्णनं कुरुत।


माध्यमभाषया उत्तरं लिखत।

विश्पला अश्विनिकुमारयोः ध्यानं किमर्थं कृतवती?


समानार्थकशब्दं पाठात्‌ लिखत।

अरिः - ______


समानार्थकशब्दं पाठात्‌ लिखत।

चरणः - ______


समानार्थकशब्दं पाठात्‌ लिखत।  

वीर्यम्‌ - ______


समानार्थकशब्दं पाठात्‌ लिखत।

सङ्गरः - ______


समानार्थकशब्दं पाठात्‌ लिखत।

रणाङ्गणम्‌ - ______


समानार्थकशब्दं पाठात्‌ लिखत।

रक्षकाः - ______


समानार्थकशब्दं पाठात्‌ लिखत।

पण्डिता - ______


समानार्थकशब्दं पाठात्‌ लिखत।

वीक्ष्य - ______


समानार्थकशब्दं पाठात्‌ लिखत।

अगणिताः - ______


विरुद्धार्थकशब्दं पाठात्‌ लिखत।

मित्रम्‌ × ______


विरुद्धार्थकशब्दं पाठात्‌ लिखत।

कातरता × ______


विरुद्धार्थकशब्दं पाठात्‌ लिखत।

असमर्था × ______


विरुद्धार्थकशब्दं पाठात्‌ लिखत।

कातरः × ______


विरुद्धार्थकशब्दं पाठात्‌ लिखत।

पराजयः × ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×