Advertisements
Advertisements
प्रश्न
समानार्थकशब्दं पाठात् लिखत।
अरिः - ______
उत्तर
अरिः - शत्रुः, रिपुः, द्विषद्, वैरी।
संबंधित प्रश्न
शत्रवः ______।
खेलराजः ______।
विश्पला ______।
सा युद्धं ______।
शतरुसैनिकाः ______।
सैनिकाः शिबिरं ______।
विश्पला ध्यानम् ______।
अश्विनीकुमारौ तां यथापूर्वं ______।
स्तम्भमेलनं कुरुत।
अ | आ | |
1. | लोहयुक्तम् | युद्धम् |
2. | वीराङ्गना | शत्रुसैनिकाः |
3. | भीताः | खेलराजः |
4. | महत् | पादम् |
5. | शूरः | विश्पला |
अधोदत्तेषु विशेषणेषु यानि विशेषणानि विश्पलां न वर्णयन्ति तानि पृथुक्कुरुत।
चकिता:, अधीरा, प्रशंसिता, भीता, समर्था, निश्चला, एकाकिनी, चैतन्यमूर्ति:, अवरुद्धा, चामुण्डेश्वरी, महाविदुषी, रणकुशला, शूर:, नायिका, दुःखिता
पाठात् धातुसाधित-अव्ययानि चिनुत पृथक्कुरुत च।
माध्यमभाषया उत्तरं लिखत।
विश्पलायाः शौर्यस्य वर्णनं कुरुत।
माध्यमभाषया उत्तरं लिखत।
विश्पला अश्विनिकुमारयोः ध्यानं किमर्थं कृतवती?
समानार्थकशब्दं पाठात् लिखत।
चरणः - ______
समानार्थकशब्दं पाठात् लिखत।
वीर्यम् - ______
समानार्थकशब्दं पाठात् लिखत।
सङ्गरः - ______
समानार्थकशब्दं पाठात् लिखत।
रणाङ्गणम् - ______
समानार्थकशब्दं पाठात् लिखत।
रक्षकाः - ______
समानार्थकशब्दं पाठात् लिखत।
पण्डिता - ______
समानार्थकशब्दं पाठात् लिखत।
वीक्ष्य - ______
समानार्थकशब्दं पाठात् लिखत।
अगणिताः - ______
विरुद्धार्थकशब्दं पाठात् लिखत।
मित्रम् × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
कातरता × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
असमर्था × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
कातरः × ______
विरुद्धार्थकशब्दं पाठात् लिखत।
पराजयः × ______