Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
▶ 4: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
2: अव्ययमाला।
3: किं मिथ्या ? किं वास्तवम् ?
4: विध्यर्थमाला।
5: वीरवनिता विश्पला।
6: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
7: सूक्तिसुधा।
8: मनसः स्वच्छता।
9: अमरकोषः।
10: काव्यशास्त्रविनोद:।
11: मनोराज्यस्य फलम्।
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
Chapter 4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति ? - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
Chapter 1. ई: लोट्लकारः।
1. इ: धातुसाधितानि-अव्ययानि।
1. आ: सर्वनामानि।
भाषासूत्रम् ।
1. अ: नामानि।
2. आ: समासाः।
Chapter 2. अ: विधिलिङ्लकारः।(विध्यर्थः)
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. इ: धातूनां द्वितीयः समूहः।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
3. उ: तत्पुरुषः
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
Chapter 1: शब्दकोष:।
2: पदाभ्यासः।
3: सन्धिकोषः

Advertisements
Solutions for Chapter 4: समयः।
Below listed, you can find solutions for Chapter 4 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board 4 समयः। समयः। [Page 26]
उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।
छात्रः प्रातःकाले पञ्चाधिकषड्वादने उत्तिष्ठति।
उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।
छात्रः दशोनदशवादने पाठशालां गच्छति।
उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।
विंशत्यधिक-पञ्चवादने छात्रः क्रीडाङ्गणे खेलति।
उदाहरणानुसारं घटिकायन्त्रे समयनिर्देशनं कुरुत।
दशोनसप्रवादने छात्रः सायंप्रार्थनां करोति।
समयम् अक्षरैः लिखत पठत च।
अर्चकः देवालयं (४.५०) वादने गच्छति।
समयम् अक्षरैः लिखत पठत च।
अध्यापकः कक्षां (११.०५) वादने प्रविशति।
समयम् अक्षरैः लिखत पठत च।
सायङ्काले (६.२०) वादने सूर्यास्तः भवति।
समयम् अक्षरैः लिखत पठत च।
वयं सर्वे रात्रौ (८.४०) वादने भोजनं कुर्मः।
समयम् अक्षरैः लिखत पठत च।
दूरदर्शने शनिवासरे सायङ्काले (७.००) वादने संस्कृतवार्तावली-कार्यक्रमस्य प्रसारणं भवति।
समयम् अक्षरैः लिखत पठत च।
वयम् आकाशवाण्यां प्रतिदिनं प्रातः (६.५५) वादने संस्कृतवार्ताः श्रोतुं शक्नुमः।
अस्माकं विद्यालयस्य वार्षिकोत्सवस्य कार्यक्रमपत्रिका।
७.३० - छात्राणाम् आगमनम्। | ८.४५ - सांस्कृतिककार्यक्रमाः। |
७.४५ - सभागृहे मेलनम्। | ९.४५ - अतिथीनां भाषणम्। |
८.१० - अतिथीनाम् आगमनम्। | १०.१० - प्रधानाचार्यस्य उपदेशः। |
८.१५ - दीपप्रज्वालनं शारदापूजनं च। | १०.३० - पारितोषिकवितरणम्। |
८.३० - अतिथीनां स्वागतम्। | १२.०५ - कार्यक्रमसमाप्तिः। |
Solutions for 4: समयः।

Balbharati solutions for Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 4 - समयः।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board 4 (समयः।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board chapter 4 समयः। are समयः।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board solutions समयः। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 4, समयः। Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.