Advertisements
Advertisements
प्रश्न
समयम् अक्षरैः लिखत पठत च।
अध्यापकः कक्षां (११.०५) वादने प्रविशति।
उत्तर
अध्यापकः कक्षां पञ्चाधिक-एकादश-वादने प्रविशति।
संबंधित प्रश्न
समय-स्तम्भपेलनं क्रुत ।
'अ' | 'आ' | |
(1) | सार्ध-नववादनम् | १:०० |
(2) | पादोन-त्रिवादनम् | ५:१५ |
(3) | सपाद्-पञ्चवादनम् | ९:३० |
(4) | एकवादनम् | २:४५ |
समय-स्तम्भपेलनं कुरुत ।
'अ' | 'आ' | |
(1) | पादेन-षड्वादनम् | ७.०० |
(2) | सप्तवादनम् | ६.९० |
५.४५ |
वासर-तालिकां पूरयत। (अद्य, श्वः,.....)
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' | |
(1) | द्वादशवादनम् | २.३० |
(2) | पादोन-सप्तवादनम् | १२.०० |
(3) | सार्ध-द्रिवादनम् | ५.५५ |
(4) | पञ्चोन - षड्वादनम् | ६.४५ |
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' | |
(1) | पञ्चवादनम् | ६.३० |
(2) | सपाद अष्टवादनम् | ५.०० |
८.१५ |
उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।
छात्रः प्रातःकाले पञ्चाधिकषड्वादने उत्तिष्ठति।
उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।
छात्रः दशोनदशवादने पाठशालां गच्छति।
उदाहरणानुसारं घटिकायन्तरे समयनिर्देशनं कुरुत।
विंशत्यधिक-पञ्चवादने छात्रः क्रीडाङ्गणे खेलति।
उदाहरणानुसारं घटिकायन्त्रे समयनिर्देशनं कुरुत।
दशोनसप्रवादने छात्रः सायंप्रार्थनां करोति।
समयम् अक्षरैः लिखत पठत च।
अर्चकः देवालयं (४.५०) वादने गच्छति।
समयम् अक्षरैः लिखत पठत च।
सायङ्काले (६.२०) वादने सूर्यास्तः भवति।
समयम् अक्षरैः लिखत पठत च।
वयं सर्वे रात्रौ (८.४०) वादने भोजनं कुर्मः।
समयम् अक्षरैः लिखत पठत च।
दूरदर्शने शनिवासरे सायङ्काले (७.००) वादने संस्कृतवार्तावली-कार्यक्रमस्य प्रसारणं भवति।
समयम् अक्षरैः लिखत पठत च।
वयम् आकाशवाण्यां प्रतिदिनं प्रातः (६.५५) वादने संस्कृतवार्ताः श्रोतुं शक्नुमः।
अस्माकं विद्यालयस्य वार्षिकोत्सवस्य कार्यक्रमपत्रिका।
७.३० - छात्राणाम् आगमनम्। | ८.४५ - सांस्कृतिककार्यक्रमाः। |
७.४५ - सभागृहे मेलनम्। | ९.४५ - अतिथीनां भाषणम्। |
८.१० - अतिथीनाम् आगमनम्। | १०.१० - प्रधानाचार्यस्य उपदेशः। |
८.१५ - दीपप्रज्वालनं शारदापूजनं च। | १०.३० - पारितोषिकवितरणम्। |
८.३० - अतिथीनां स्वागतम्। | १२.०५ - कार्यक्रमसमाप्तिः। |
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) पञ्चोन-षड्वादनम् | १.३५ |
(2) सपाद-सप्तवादनम् | ४.३० |
(3) सार्ध-चतुर्वादम् | ५.५५ |
(4) पञ्चत्रिंशदधिक-एकवादनम् | ७.१५ |
समय-स्तम्भमेलनं कुरुत।
'अ' | 'आ' |
(1) सार्ध षड्वादनम् | १.१० |
(2) दशाधिक-एकवादनम् | ३.०० |
६.३० |