हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सर्वनामतालिकां पूरयत। एकवचनम्‌ तस्मात्‌ ______ ______ द्विवचनम्‌ ______ ______ कयोः बहुवचनम्‌ ______ अस्माभिः केषु विभक्तिः पञ्चमी तृतीया सप्तमी - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ______ ______ पञ्चमी
______ ______ अस्माभिः तृतीया
______ कयोः केषु सप्तमी
सारिणी
रिक्त स्थान भरें

उत्तर

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तस्मात्‌ ताभ्याम्‌ तेभ्यः पञ्चमी
मया आवाभ्याम्‌ अस्माभिः तृतीया
कस्मिन्‌ कयोः केषु सप्तमी
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5.3: पदाभ्यासः। - परिशिष्टम्‌ - १ [पृष्ठ ९८]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 5.3 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q २. १ | पृष्ठ ९८
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 5.2 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q २. १ | पृष्ठ ७६

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


सन्धिं कुरुत।

किम्‌ + नु = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

नित्यम्‌ × ______


सन्धिं कुरुत।

वसुधा + एव = ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


समानार्थकशब्दं लिखत।

अमरकोषः - ______


समानार्थकशब्दं लिखत।

विख्यातः - ______


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

छात्राः ग्रन्थालये ______ पुस्तकानि पश्यन्ति। 


समानार्थकशब्दं लिखत।

राक्षसः - ______


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।


विशेषणं लिखत।

______ वारिणि।


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


समानार्थकशब्दं लिखत। 

धेनुः - ______


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + अपि = मत्यायपि/मत्या अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + एव = द्वावेव।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

धनं ______ (लभ्‌) सोमदत्तः महानगरम्‌ असरत्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

राधा दुग्धं पीत्वा फलं खादतु।


रूपाभ्यासं कुरुत।

संरक्षेम


रूपाभ्यासं कुरुत।

विन्देमहि


रूपाभ्यासं कुरुत।

पठेत्


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

आयुर्वेदः ______ (जगत्‌) विख्यातः।


महत्‌ इति तकारान्त विशेषण पठित्वा तालिका पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
महान्‌ नृपः महान्तौ नृपौ महान्तः नृपाः महान्‌ गुरुः महान्तौ ______ महान्तः ______
महान्‌ कविः महान्तौ कवी महान्तः कवयः महान्‌ ______ महान्तौ ऋषी महान्तः ______
महती शिला महत्यौ शिले महत्यः शिलाः महती ______ महत्यौ ______ महत्यः नार्यः
महती नदी महत्यौ नद्यौ महत्यः नद्यः महती धेनुः महत्यौ ______ महत्यः ______
महत्‌ नगरम्‌ महती नगरे महान्ति नगराणि महत्‌ ______ महती विश्वे महान्ति ______
महत्‌ वस्तु  महती वस्तुनि महान्ति वस्तूनि महत्‌ सरः महती ______ महान्ति ______

समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


समस्तपदं लिखत। 

चोरात्‌ भयम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


सवर्णदीर्घसन्धिः।

न + ______ = नास्ति।


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

धनुरासनमुच्यते = ______ + उच्यते।


सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।


सन्धिकोषः।

प्रतिदिनमिव = ______ + इव।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

त्रयीविद्यामपि = ______ + अपि।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×