हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

समानार्थकशब्दं लिखत। शरीरम्‌ - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दं लिखत।

शरीरम्‌ - ______

एक पंक्ति में उत्तर

उत्तर

शरीरम्‌ - तनुः देहः

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.07: सूक्तिसुधा। - भाषाभ्यासः [पृष्ठ ४६]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.07 सूक्तिसुधा।
भाषाभ्यासः | Q ३.३ | पृष्ठ ४६
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.09 सूक्तिसुधा।
भाषाभ्यासः | Q ४.३ | पृष्ठ ५७

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


सन्धिविग्रहं कुरुत।

चानृतम् = ______


विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


सन्धिं कुरुत।

किम्‌ + नु = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


स्तम्भमेलनं  कुरुत।

स्वीयम्‌ गणना
चिन्तनम्‌ वसुधा
अन्यः निजः
पृथिवी परः

समानार्थकशब्दं लिखत।

नद्यः - ______


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

बोद्धव्याः - ______


सन्धिविग्रहं कुरुत।

इत्यपि = ______


सन्धिविग्रहं कुरुत।

तथैव = ______


सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


समानार्थकशब्दं लिखत। 

कृपणः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


शब्दस्य वर्णविग्रहं कुरुत।

अनुष्टुभ् = ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


शब्दस्य वर्णविग्रहं कुरुत।

रचय रामचरितम्‌। (लिङ्लकारे परिवर्तयत।)


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

काकः जलं (पा-पिब्‌) घटे उपविशति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः मांसखण्डं (लभ्) काकस्य स्तुतिं करोति।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

भ्रातृ + ______ = भ्रातृषभः।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवत्यः पाकं पचन्तु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + एव = द्वावेव।


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

भक्तः विष्णुं ______ (स्मृ) तपश्चरणं करोति।


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

हे राधिके, फलानि गणय। 


आज्ञार्थ-रूपाणि चिनुत लिखत च।

छात्रौ प्रार्थनां स्मरताम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

कदाचित्‌ अहमपि वैद्या भवेयम्‌। 


विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


रूपाभ्यासं कुरुत।

प्रयतेरन्


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


योग्यं रूपं लिखत।

______ (मरुत्‌) साहाय्येन ______ (विद्युत्‌) निर्मीयते।


समस्तपदं लिखत। 

हस्तेन लिखितम्‌ - ______


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा

लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

आगतास्मि = ______ + अस्मि।


'इदम्‌' सर्वनाम नपुंसकलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इदम्‌ ______ ______ प्रथमा
इदम्‌/एनत्‌ ______ ______ द्वितीया

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अलम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

क्रुध्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×