हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत। शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।

एक पंक्ति में उत्तर

उत्तर

शृगालः द्राक्षाफलम्‌ खादितुम्‌ उत्पतति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.01: किं कृत्वा ? किं कर्तुम् ? - सम्भाषापत्रम्‌ [पृष्ठ ९]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 3.01 किं कृत्वा ? किं कर्तुम् ?
सम्भाषापत्रम्‌ | Q २. १. | पृष्ठ ९
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 3.01 किं कृत्वा ? किं कर्तुम् ?
सम्भाषापत्रम्‌ | Q ३. १. | पृष्ठ १०

संबंधित प्रश्न

समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


समानार्थकशब्दं लिखत।

शरीरम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


एकवचने परिवर्तयत।

वृक्षाः फलन्ति।


एकवचने परिवर्तयत। 

सर्वाः क्रियाः अफलाः।


श्लोकात्‌ सङ्ख्यावाचकानि चिनुत लिखत च।


सन्धिविग्रहं कुरुत।

क्रियावान्स पण्डितः = क्रियावान्‌ + ______ + पण्डितः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

वाचकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


विरुदधार्थकं शब्दं लिखत।

पवित्रम्‌ × ______


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

समानार्थकशब्दं लिखत।

कोषः - ______


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


समानार्थकशब्दं लिखत।

सरसः - ______


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


विशेषणं लिखत।

______ नभस्तलम्‌।


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


समानार्थकशब्दं चिनुत लिखत च।

वदनम्‌ - ______


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

कश्चित्‌ धनिकः स्वकन्यां मह्यं दास्यति। (लट्लकारे परिवर्तयत।)


समानार्थकशब्दं लिखत। 

धेनुः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती बन्धनं मुञ्चताम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवत्यः पाकं पचन्तु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।


शुद्धं वा अशुद्धम्‌?

आपणिकः देवं नतवती।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


विशेषण-विशेष्ययोः युग्मं पूरयत। 

पुंलिङ्गम्‌ स्त्रीलिङ्गम्‌ नपुंसकलिङ्गम्‌ विभक्तिः
पवित्रः जलाशयः (पवित्र) नदी (पवित्र) गङ्गाजलम्‌ प्रथमा
(नूतन) मण्डपम्‌  नूतनां भाषाम्‌ (नूतन) मन्दिरम्‌ द्वितीया
समृद्धेन (कोष) (समृद्ध) परम्परया समृद्धेन (नगर) तृतीया
(कोमल) स्वभावाय  कोमलायै (लता) (कोमल) पुष्पाय  चतुर्थी
प्राधीनात्‌ (उपाय) (पराधीना) बुद्ध्याः (पराधीन) जीवनात्‌ पञ्चमी
(उत्तम) पुरुषस्य उत्तमायाः (पत्रिका) उत्तमस्य (वृत्तपत्र) षष्ठी
(स्थूल) पुत्रे स्थूलायाम्‌ (कन्या) (स्थूल) पात्रे सप्तमी
हे (श्रेष्ठ) ऋषे हे श्रेष्ठे (तपस्विनी) हे (श्रेष्ठ) औषध सम्बोधनम्‌

योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

______ रसः मधुरः। (इक्षु)


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सः ______ गच्छति। (खाद्‌)


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

राधा दुग्धं पीत्वा फलं खादतु।


विधिलिङ्रूपाणि चिनुत लिखत च।

कदाचित्‌ अहमपि वैद्या भवेयम्‌। 


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

महिला शाटिकां ______। (धृ)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

कविः कवितां ______। (लिख्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ चन्दमस्सु सप्तमी
विद्युते ______ ______ चतुर्थी
______ पयसी ______ प्रथमा

सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अस्याम्‌ ______ ______ सप्तमी
______ ______ भवतीभ्यः चतुर्थी
______ इमे इमानि प्रथमा

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

सिंहवच्च = ______ + च।


सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

कर्तव्यमेव = कर्तव्यम्‌ + ______।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

गमनमारभे = गमनम्‌ + ______।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

स्वभावकृपणो नाम = ______ + नाम।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


सन्धिकोषः।

दारकद्वयमुपनीतम्‌ = दारकद्वयम्‌ + ______।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×