हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

समस्तपदं कुरुत। स्वभावेन कृपणः - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समस्तपदं कुरुत।

स्वभावेन कृपणः - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

स्वभावेन कृपणः - स्वभावकृपणः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.15: मनोराज्यस्य फलम्। - भाषाभ्यासः [पृष्ठ ८५]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.15 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ६.१ | पृष्ठ ८५

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं लिखत।

भारः - ______


विरुद्धार्थकशब्दं लिखत।

व्ययः × ______


विरुद्धार्थकशब्दं लिखत।

नित्यम्‌ × ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


सन्धिविग्रह कुरुत।

यत्रैताः - ______


अमरकोषपङ्क्तिं लिखत।

जलधरः


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


समानार्थकशब्दं लिखत।

कोषः - ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

छात्राः उत्तरं लिखित्वा स्मरन्ति।


रूपाभ्यासं कुरुत।

भवेयुः 


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


लकार-तालिकां पूरयत।


लट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
वन्दते ______ ______ प्रथमपुरुषः
______ नृत्यावहे ______ उत्तमपुरुषः
______ ______ कथयथ मध्यमपुरुषः

सन्धिकोषः।

कुर्यात्तदासनं = कुर्यात्‌ + ______ + ______।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

साऽपि = ______ + अपि।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×