हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत। गत - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

गत - द्वितीया

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.3: तत्पुरुषः - जिज्ञासापत्रम्‌ [पृष्ठ ६२]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 4.3 तत्पुरुषः
जिज्ञासापत्रम्‌ | Q २. २. | पृष्ठ ६२
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.3 तत्पुरुषः
जिज्ञासापत्रम्‌ | Q २. २. | पृष्ठ ७९

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


सन्धिविग्रहं कुरुत।

कुतो विद्या = ______


सन्धिविग्रहं कुरुत।

चानृतम् = ______


सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


एकवचने परिवर्तयत।

नद्यः वहन्ति।


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


सन्धिविग्रह कुरुत।

एतास्तु - ______


सन्धिविग्रहं कुरुत।

सोऽपि = ______ + अपि।


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सन्धिविग्रहं कुरुत।

इत्यपि = ______


सन्धिविग्रहं कुरुत।

तथैव = ______


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

तेन कः लाभः भवति? (बहुवचने लिखत।)


समानार्थकशब्दं लिखत।

विख्यातः - ______


वाक्यं शुद्धं कुरुत।

ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते।


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समानार्थकशब्दं लिखत। 

धेनुः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


शब्दस्य वर्णविग्रहं कुरुत।

मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

नव + ______ = नवापि।


गणद्वये लिखत।

उक्त्वा, पूजयित्वा, सम्पाद्य, संहत्य, धृत्वा, धावित्वा, प्रविश्य, स्नात्वा, उड्डीय, निमज्य, अवतीर्य, उत्थाय, आरुह्य, उत्पत्य, सिक्त्वा, स्थित्वा, चलित्वा, निष्पीड्य, उद्घाट्य, निष्कास्य


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

______ + अपि = इत्यपि।


शुद्धं वा अशुद्धम्‌?

आपणिकः देवं नतवती।


लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

छात्रौ प्रार्थनां स्मरताम्‌।


रूपाभ्यासं कुरुत।

भवेयुः 


रूपाभ्यासं कुरुत।

प्रयतेरन्


रूपाभ्यासं कुरुत।

रचयेम


रूपाभ्यासं कुरुत।

पठेत्


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


समस्तपदं लिखत। 

काकाय बलिः - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया

लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

वृकवच्चावलुम्पेत = वृकवत्‌ + च + ______।


सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

वयमपि = वयम्‌ + ______।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


सन्धिकोषः।

अथैकदा = ______ + एकदा।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

समीपे = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×