हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सवर्णदीर्घसन्धिः। अ/आ + अ/आ = आ लेखनस्य + ______ = लेखनस्याशयः। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।

रिक्त स्थान भरें

उत्तर

लेखनस्य + आशयः = लेखनस्याशयः।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.08: लेखनकौशलम् - १। - लेखनकौशलम् - १। [पृष्ठ २०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.08 लेखनकौशलम् - १।
लेखनकौशलम् - १। | Q १. अ) ३. | पृष्ठ २०

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

वर्धत एव = ______


समानार्थकशब्दं लिखत।

भारः - ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


समानार्थकशब्दं लिखत।

अमरकोषः - ______


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


समानार्थकशब्दयुग्मं चिनुत लिखत च।

पक्षिराजः, शूलपाणिः, जलम्‌, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्‌, जलदः, तपस्वी।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + एव = समीपयेव/समीप एव।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


शुद्धं वा अशुद्धम्‌?

आपणिकः देवं नतवती।


योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


चतुर्थं पदं लिखत।

धेनु - धेन्वा :: रज्जु - ______।


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

नौकाम्‌ ______ (आ + नी) अजयः प्रवासम्‌ आरभत।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

रूपाभ्यासं कुरुत।

संरक्षेम


रूपाभ्यासं कुरुत।

रमेथाः


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अहं चित्राणि ______। (दृश्‌)


सन्धिकोषः।

सर्वास्तत्राफलाः = ______ + ______ + अफलाः।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

स्वदेशमपाहरन्‌ = ______ + अपाहरन्‌।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

शक्रादपि = ______ + अपि।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रुच्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×