हिंदी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - १। [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    3: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: धन्यौ तौ दातृयाचकौ।

    4: विध्यर्थमाला।

    5: किं मिथ्या ? किं वास्तवम् ?

    6: वीरवनिता विश्पला।

    7: योगमाला।

   Chapter *: लेखनकौशलम् - २।

▶ *: लेखनकौशलम् - १।

    8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    9: सूक्तिसुधा।

    10: पितृभक्तः नचिकेताः।

    11: मनसः स्वच्छता।

    12: अमरकोषः।

    13: सरमायाः शीलम्।

    14: काव्यशास्त्रविनोद:।

    15: मनोराज्यस्य फलम्।

    16: स्वागतं तपोधनायाः।

    *: लेखनकौशलम् - ३

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

    4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

    1. इ: धातुसाधितानि-अव्ययानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    1. आ: सर्वनामानि।

    1. ई: लोट्लकारः।

    2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    2. आ: समासाः।

    3. इ: धातूनां द्वितीयः समूहः।

    3. उ: तत्पुरुषः

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

   Chapter 1: अमरकोष:।

   Chapter 2: शब्दकोष:

परिशिष्टम्

    3: पदाभ्यासः।

    4: सन्धिकोषः।

    5: अपठित-गद्यम्।

    6: अपठित- पद्यम्।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - १। - Shaalaa.com
Advertisements

Solutions for Chapter *: लेखनकौशलम् - १।

Below listed, you can find solutions for Chapter * of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.


लेखनकौशलम् - १।
लेखनकौशलम् - १। [Pages 19 - 20]

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board * लेखनकौशलम् - १। लेखनकौशलम् - १। [Pages 19 - 20]

लेखनकौशलम् - १। | Q १. १) | Page 19

निबन्धं पूरयत।

कालिदासः ______ 'कालिदासः' शिरोमणिः इव ______। तस्य ______ साहित्ये सप्ततारका इव प्रकाशन्ते। तेन कुमारसम्भवम्‌, रघुवंशम्‌ इति ______ महाकाव्ये रचिते। ______ मालविकाग्निमित्रं विक्रमोर्वशीयं तथा अभिज्ञानशाकुन्तलमिति नाटकानि लिखितवान्‌। तस्य मेघदूतं नाम काव्यं ______ भाषासु अनूदितम्‌। ______ सह तस्य नैकाः ______ प्रसिद्धाः।

(मञ्जूषा: संस्कृतकविषु, कथाः, सः, सप्तकृतयः, विविधासु, द्वे, राजते, भोजराजेन)

लेखनकौशलम् - १। | Q १. २) | Page 119

निबन्धं पूरयत।

गणेशोत्सव: - भाद्रपदमासस्य चतुर्थे ______ गणेशोत्सवः ______। तदा नैकेषु गृहेषु ______ स्थापना भवति। एषः उत्सवः कुत्रचित्‌ सार्धैकदिनात्मकः, कुत्रचित्‌ पञ्च वा सप्त वा दश दिनात्मकः। अनन्तरं मूर्तेः विसर्जनं ______ क्रियते। लोकमान्य-तिलक-महोदयेन सार्वजनिक-गणेशोत्सवः आरब्धः। भक्ताः दुर्वाङ्कुरैः, पुष्पैः, मिष्टैः ______ च गणेशं ______।

(मञ्जूषा - जलाशये, दिने, मोदकैः, आरभते, गणेशमूर्तेः, पूजयन्ति)

लेखनकौशलम् - १। | Q २. १) | Page 19

संवादं पूरयत।

माता - अयि कैलास, शीघ्रम्‌ ______।

कैलासः - अम्ब! अद्य विरामदिनः खलु! ______ प्रियदिनः। त्वरा मास्तु। 

माता - सत्वरं दन्तधावनं ______ स्नानादिकं समापय। अद्य बहिर्गन्तव्यं खलु।

कैलासः - ______, किमर्थं बहिः? मास्तु भोः।

माता - कैलास, अपि विस्मृतम्‌? अद्य ______ जन्मदिनम्‌। तत्रैव गन्तव्यम्‌। अतः अविलम्बं स्नात्वा, नवयुतकं धृत्वा सज्जः भव ।

कैलासः - भोः! सत्यमेव! विस्मृतं मया। सत्वरं ______ करोमि। मातः, उपहाररूपेण किं ______?

माता - अनन्तरं चिन्तयावः। त्वरस्व इदानीम्‌।

(मञ्जूषा - नयाव, मातः, उत्तिष्ठ, पितृव्यस्य, कृत्वा, मम, सिद्धतां)

लेखनकौशलम् - १। | Q २. २) | Page 19

संवादं पूरयत।

शुभम्‌ - नमस्ते श्रीमन्‌! अहं नागपूरनगरं गन्तुम्‌ इच्छामि। ______ चिटिकां देहि।

चिटिकाविक्रेता - केन ______ गन्तुम्‌ इच्छसि?

शुभम्‌ - 'पुणे-नागपूर-गरीबरथ' रेलयानेन ______ इच्छामि।

चिटिकाविक्रेता - एषा ______। त्रिंशत् ______ देहि।

शुभम्‌ - गृह्यताम्‌। श्रीमन्‌, एतस्य रेलयानस्य ______ कः अस्ति?

चिटिकाविक्रेता - एतत्‌ रेलयानम्‌ ______ षड्वादने ______ नागपूरनगरं ______।

शुभम्‌ - ______।

(मञ्जूषा - पुणेनगरात्‌, धन्यवादः, रूप्यकाणि, समयः, गच्छति, गन्तुम्‌, रेलयानेन, कृपया, चिटिका, प्रातः)

लेखनकौशलम् - १। | Q ३. १) | Page 20

मञ्जूषातः योग्यशब्दान्‌ योजयित्वा चित्रवर्णनं पूरयत।

रक्षाबन्धनम् - ______ चित्रमिदम्‌। भ्राता आसने उपविष्टः। तस्य समीपे ______ वर्तते। भगिनी रक्षासूत्रं हस्ते गृहीत्वा तिष्ठति। सा तत्‌ सुत्रं ______ हस्ते ______ सिद्धा। माता ______ पश्यति।______ दीपस्थालिका स्थापिता। पृष्ठतः भित्तिकाचि्रं सुखासन्दम्‌ अपि दृश्येते। ______ परितः ______ आलिखिता अस्ति।

(उपहारः, रक्षाबन्धनस्य, बद्धुं, रङ्गवल्ली, आनन्देन, आसनम्‌, भ्रातुः, पीठे)

लेखनकौशलम् - १। | Q ३. २) | Page 20

मञ्जूषातः योग्यशब्दान्‌ योजयित्वा चित्रवर्णनं पूरयत।

बसस्थानकम्‌ - ______ एतत्‌ चित्रम्‌। बसस्थानके यात्रिकाः बसयानं प्रतीक्षन्ते। ततर द्वे महिले, एकाबालिका, एकः पुरुषः च ______। विक्रेता ______ विक्रीणीते। बालिका ______ पश्यति। पार्श्वे ______ सन्ति। मार्गे त्रिचक्रिका द्विचक्रिका च ______। एकस्याः ______ समीपे एकम्‌ अपत्यं विद्यते। माता अपत्याय विमानं ______।

(वृक्षाः, तिष्ठन्ति, दर्शयति, विक्रेतारं, कर्कटीः, महिलायाः, धावतः, बसस्थानकस्य)

पठत अवगच्छत !

लेखनकौशलम् - १। | Q १. अ) १. | Page 20

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

नव + ______ = नवापि।

लेखनकौशलम् - १। | Q १. अ) २. | Page 20

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।

लेखनकौशलम् - १। | Q १. अ) ३. | Page 20

सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।

लेखनकौशलम् - १। | Q १. आ) १. | Page 20

सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति

लेखनकौशलम् - १। | Q १. आ) २. | Page 20

सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।

लेखनकौशलम् - १। | Q १. आ) ३. | Page 20

सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।

लेखनकौशलम् - १। | Q १. इ) १. | Page 20

सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।

लेखनकौशलम् - १। | Q १. इ) २. | Page 20

सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + उत्साहः = वधूत्साहः।

लेखनकौशलम् - १। | Q १. इ) ३. | Page 20

सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।

लेखनकौशलम् - १। | Q १. ई) १. | Page 20

सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।

लेखनकौशलम् - १। | Q १. ई) २. | Page 20

सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।

लेखनकौशलम् - १। | Q १. ई) ३. | Page 20

सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

भ्रातृ + ______ = भ्रातृषभः।

Solutions for *: लेखनकौशलम् - १।

लेखनकौशलम् - १।
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - १। - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - १।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board * (लेखनकौशलम् - १।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter * लेखनकौशलम् - १। are निबन्धं पूरयत।, संवादं पूरयत।, चित्रवर्णनं पूरयत।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions लेखनकौशलम् - १। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter *, लेखनकौशलम् - १। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×