Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
3: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
2: अव्ययमाला।
3: धन्यौ तौ दातृयाचकौ।
4: विध्यर्थमाला।
5: किं मिथ्या ? किं वास्तवम् ?
6: वीरवनिता विश्पला।
7: योगमाला।
Chapter *: लेखनकौशलम् - २।
*: लेखनकौशलम् - १।
8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
9: सूक्तिसुधा।
10: पितृभक्तः नचिकेताः।
▶ 11: मनसः स्वच्छता।
12: अमरकोषः।
13: सरमायाः शीलम्।
14: काव्यशास्त्रविनोद:।
15: मनोराज्यस्य फलम्।
16: स्वागतं तपोधनायाः।
*: लेखनकौशलम् - ३
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
1. इ: धातुसाधितानि-अव्ययानि।
भाषासूत्रम् ।
1. अ: नामानि।
1. आ: सर्वनामानि।
1. ई: लोट्लकारः।
2. अ: विधिलिङ्लकारः।(विध्यर्थः)
2. आ: समासाः।
3. इ: धातूनां द्वितीयः समूहः।
3. उ: तत्पुरुषः
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
Chapter 1: अमरकोष:।
Chapter 2: शब्दकोष:
परिशिष्टम्
3: पदाभ्यासः।
4: सन्धिकोषः।
5: अपठित-गद्यम्।
6: अपठित- पद्यम्।

Advertisements
Solutions for Chapter 11: मनसः स्वच्छता।
Below listed, you can find solutions for Chapter 11 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 11 मनसः स्वच्छता। भाषाभ्यासः [Page 64]
एकवाक्येन उत्तरत।
निद्रा कदा उत्तमा भवति?
एकवाक्येन उत्तरत।
स्नानेन किं भवति?
एकवाक्येन उत्तरत।
कदा प्रार्थनां वदामः?
एकवाक्येन उत्तरत।
माता श्यामस्य चरणौ केन मार्जयति?
एकवाक्येन उत्तरत।
वयं प्रतिदिनं किमर्थं प्रयतामहे?
माध्यमभाषया लिखत।
मनसः स्वच्छताविषये माता श्यामं कथं बोधितवती?
सन्धिविग्रहं कुरुत।
लघुभारमिव = ______
सन्धिविग्रहं कुरुत।
इत्यपि = ______
सन्धिविग्रहं कुरुत।
इतोऽपि = ______
सन्धिविग्रहं कुरुत।
तथैव = ______
सन्धिविग्रहं कुरुत।
कदापि - ______
वर्णविग्रहं कुरुत।
पादतलौ - ______
वर्णविग्रहं कुरुत।
स्नानस्य - ______
विशेषण-विशेष्य-सम्बन्धः।
विशेष्यम् | विशेषणम् |
पादतलौ | सतेजः |
अभ्यासः | मलिनम् |
मनः | आर्द्रौ |
शरीरम् | उत्तमः |
सूचनानुसारं परिवर्तनं कुरुत।
अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)
सूचनानुसारं परिवर्तनं कुरुत।
वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)
समानार्थकशब्दयुग्मं चिनुत।
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादौ, देहः
विरुदधार्थकं शब्दं लिखत।
पवित्रम् × ______
विरुदधार्थकं शब्दं लिखत।
शुष्कम् × ______
विरुदधार्थकं शब्दं लिखत।
नीचैः × ______
विरुदधार्थकं शब्दं लिखत।
स्वच्छम् × ______
विरुद्धार्थकशब्द लिखत।
अधिकम् × ______
विरुदधार्थकं शब्दं लिखत।
सत्वरम् × ______
उपपदविभक्ति योजयत।
______ पूर्वं वयं प्रार्थनां बदामः।
निद्रायाः
निद्रायै
उपपदविभक्ति योजयत।
एकदा नित्यमिव खेलित्वा अहं ______ आगतः।
गृहे
गृहम्
उचितं कारणं चित्वा वाक्यं पुनर्लिखत।
मात्रा स्वशाटिका आर्द्रा कृता यतः ______।
सा वर्षायां क्लिन्ना।
तेन पुत्रेच्छा पूर्णा भवेत्।
Solutions for 11: मनसः स्वच्छता।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 11 - मनसः स्वच्छता।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 11 (मनसः स्वच्छता।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 11 मनसः स्वच्छता। are मनसः स्वच्छता।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions मनसः स्वच्छता। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 11, मनसः स्वच्छता। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.