Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
3: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
2: अव्ययमाला।
3: धन्यौ तौ दातृयाचकौ।
4: विध्यर्थमाला।
5: किं मिथ्या ? किं वास्तवम् ?
6: वीरवनिता विश्पला।
7: योगमाला।
Chapter *: लेखनकौशलम् - २।
*: लेखनकौशलम् - १।
8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
9: सूक्तिसुधा।
10: पितृभक्तः नचिकेताः।
11: मनसः स्वच्छता।
12: अमरकोषः।
13: सरमायाः शीलम्।
14: काव्यशास्त्रविनोद:।
15: मनोराज्यस्य फलम्।
▶ 16: स्वागतं तपोधनायाः।
*: लेखनकौशलम् - ३
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
1. इ: धातुसाधितानि-अव्ययानि।
भाषासूत्रम् ।
1. अ: नामानि।
1. आ: सर्वनामानि।
1. ई: लोट्लकारः।
2. अ: विधिलिङ्लकारः।(विध्यर्थः)
2. आ: समासाः।
3. इ: धातूनां द्वितीयः समूहः।
3. उ: तत्पुरुषः
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
Chapter 1: अमरकोष:।
Chapter 2: शब्दकोष:
परिशिष्टम्
3: पदाभ्यासः।
4: सन्धिकोषः।
5: अपठित-गद्यम्।
6: अपठित- पद्यम्।

Advertisements
Solutions for Chapter 16: स्वागतं तपोधनायाः।
Below listed, you can find solutions for Chapter 16 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 16 स्वागतं तपोधनायाः। भाषाभ्यासः [Page 89]
एकवाक्येन उत्तरत।
आत्रेयी वाल्मीकिमहर्षैः आश्रमात् दण्डकारण्यं किमर्थम् आगता?
एकवाक्येन उत्तरत।
दारकद्वयस्य नामनी के?
एकवाक्येन उत्तरत।
वाल्मीकिः माध्यन्दिनसवनाय कुत्र अगच्छत्?
एकवाक्येन उत्तरत।
क्रौच्च्याः विलापं श्रुत्वा महर्षेः मुखात् कीदृशी वाणी प्रसृता?
एकवाक्येन उत्तरत।
ब्रह्मदेवः वाल्मीकिं किम् आदिशत्?
माध्यमभाषया लिखत।
आत्रेय्याः प्रथमः अध्ययनप्रत्यूहः कः?
माध्यमभाषया लिखत।
ब्रह्मदेवेन "रचय रामचरितम्" इति वाल्मीकिः किमर्थम् आदिष्टः?
प्रश्ननिर्माणं कुरुत।
आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यम् आगता।
प्रश्ननिर्माणं कुरुत।
व्याधेन क्रौञ्चः बाणेन विद्धः।
प्रश्ननिर्माणं कुरुत।
अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम् उपगच्छन्ति।
शब्दस्य वर्णविग्रहं कुरुत।
अगस्त्यः = ______
शब्दस्य वर्णविग्रहं कुरुत।
वाल्मीकिः = ______
शब्दस्य वर्णविग्रहं कुरुत।
अनुष्टुभ् = ______
शब्दस्य वर्णविग्रहं कुरुत।
वेदान्तम् = ______
शब्दस्य वर्णविग्रहं कुरुत।
मुनयः वनप्रदेशे निवसन्ति। (एकवचने परिवर्तयत।)
शब्दस्य वर्णविग्रहं कुरुत।
रचय रामचरितम्। (लिङ्लकारे परिवर्तयत।)
विशेषण-विशेष्य-मेलनं कुरुत।
विशेष्यम् | विशेषणम् |
सहचरः | पोषितौ |
विलापः | अश्रुतपूर्वा |
कुशलवौ | करुणः |
वाणी | निश्चेष्टः |
Solutions for 16: स्वागतं तपोधनायाः।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 16 - स्वागतं तपोधनायाः।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 16 (स्वागतं तपोधनायाः।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 16 स्वागतं तपोधनायाः। are स्वागतं तपोधनायाः।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions स्वागतं तपोधनायाः। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 16, स्वागतं तपोधनायाः। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.