हिंदी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 12 - विशेषणविस्तार:। [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    3: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: धन्यौ तौ दातृयाचकौ।

    4: विध्यर्थमाला।

    5: किं मिथ्या ? किं वास्तवम् ?

    6: वीरवनिता विश्पला।

    7: योगमाला।

   Chapter *: लेखनकौशलम् - २।

    *: लेखनकौशलम् - १।

    8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    9: सूक्तिसुधा।

    10: पितृभक्तः नचिकेताः।

    11: मनसः स्वच्छता।

    12: अमरकोषः।

    13: सरमायाः शीलम्।

    14: काव्यशास्त्रविनोद:।

    15: मनोराज्यस्य फलम्।

    16: स्वागतं तपोधनायाः।

    *: लेखनकौशलम् - ३

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

    4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

▶ 12: विशेषणविस्तार:।

    1. इ: धातुसाधितानि-अव्ययानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    1. आ: सर्वनामानि।

    1. ई: लोट्लकारः।

    2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    2. आ: समासाः।

    3. इ: धातूनां द्वितीयः समूहः।

    3. उ: तत्पुरुषः

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

   Chapter 1: अमरकोष:।

   Chapter 2: शब्दकोष:

परिशिष्टम्

    3: पदाभ्यासः।

    4: सन्धिकोषः।

    5: अपठित-गद्यम्।

    6: अपठित- पद्यम्।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 12 - विशेषणविस्तार:। - Shaalaa.com
Advertisements

Solutions for Chapter 12: विशेषणविस्तार:।

Below listed, you can find solutions for Chapter 12 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.


विशेषणविस्तार:।जिज्ञासापत्रम्‌
विशेषणविस्तार:। [Page 68]

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 12 विशेषणविस्तार:। विशेषणविस्तार:। [Page 68]

विशेषणविस्तार:। | Q १. | Page 68

कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌
जिज्ञासापत्रम्‌ [Page 87]

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 12 विशेषणविस्तार:। जिज्ञासापत्रम्‌ [Page 87]

जिज्ञासापत्रम्‌ | Q १. | Page 87

विशेषण-विशेष्ययोः युग्मं पूरयत। 

पुंलिङ्गम्‌ स्त्रीलिङ्गम्‌ नपुंसकलिङ्गम्‌ विभक्तिः
पवित्रः जलाशयः (पवित्र) नदी (पवित्र) गङ्गाजलम्‌ प्रथमा
(नूतन) मण्डपम्‌  नूतनां भाषाम्‌ (नूतन) मन्दिरम्‌ द्वितीया
समृद्धेन (कोष) (समृद्ध) परम्परया समृद्धेन (नगर) तृतीया
(कोमल) स्वभावाय  कोमलायै (लता) (कोमल) पुष्पाय  चतुर्थी
प्राधीनात्‌ (उपाय) (पराधीना) बुद्ध्याः (पराधीन) जीवनात्‌ पञ्चमी
(उत्तम) पुरुषस्य उत्तमायाः (पत्रिका) उत्तमस्य (वृत्तपत्र) षष्ठी
(स्थूल) पुत्रे स्थूलायाम्‌ (कन्या) (स्थूल) पात्रे सप्तमी
हे (श्रेष्ठ) ऋषे हे श्रेष्ठे (तपस्विनी) हे (श्रेष्ठ) औषध सम्बोधनम्‌
जिज्ञासापत्रम्‌ | Q २. १. | Page 87

वाक्यानि पूरयत।

(विशाल) वृक्षस्य अधः पक्कानि (फलम्‌) अपतन्‌।

जिज्ञासापत्रम्‌ | Q २. २. | Page 87

वाक्यानि पूरयत।

(वृद्ध) पितामहै (सरसा) कथाः रोचन्ते।

जिज्ञासापत्रम्‌ | Q २. ३. | Page 87

वाक्यानि पूरयत।

निपुणया (गायिका) सह अहं (श्रवणीय) गीतं गायामि।

जिज्ञासापत्रम्‌ | Q २. ४. | Page 87

वाक्यानि पूरयत।

मृण्मये (पात्रम्‌) (शीतल) जलं विद्यते।

Solutions for 12: विशेषणविस्तार:।

विशेषणविस्तार:।जिज्ञासापत्रम्‌
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 12 - विशेषणविस्तार:। - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 12 - विशेषणविस्तार:।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 12 (विशेषणविस्तार:।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 12 विशेषणविस्तार:। are विशेषणविस्तार:।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions विशेषणविस्तार:। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 12, विशेषणविस्तार:। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×