हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

प्रश्ननिर्माणं कुरुत। व्याधेन क्रौञ्चः बाणेन विद्धः। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।

एक पंक्ति में उत्तर

उत्तर

व्याधेन क्रौञ्चः केन विद्धः?

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.16: स्वागतं तपोधनायाः। - भाषाभ्यासः [पृष्ठ ८९]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.16 स्वागतं तपोधनायाः।
भाषाभ्यासः | Q ३. (२) | पृष्ठ ८९

संबंधित प्रश्न

समानार्थकशब्दान् लिखत।

धनम् - ______


सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


रूपपरिचयं कुरुत।

महताम्‌


रूपपरिचयं कुरुत।

पिपासया


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

वाचकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


विरुदधार्थकं शब्दं लिखत।

सत्वरम्‌ × ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

सः पत्रं (लिख्‌) लेखनीं स्वीकरोति।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + एव = समीपयेव/समीप एव।


हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


रूपाभ्यासं कुरुत।

प्रयतेरन्


तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ जगन्ति प्रथमा
अप्सरसा ______ ______ तृतीया
______ ______ मरुत्सु सप्तमी
______ भूभृतोः ______ षष्ठी
सरितः ______ ______ पञ्चमी
______ तेजसी ______ द्वितीया
______ ______ उषस्सु सप्तमी

योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


महत्‌ इति तकारान्त विशेषण पठित्वा तालिका पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
महान्‌ नृपः महान्तौ नृपौ महान्तः नृपाः महान्‌ गुरुः महान्तौ ______ महान्तः ______
महान्‌ कविः महान्तौ कवी महान्तः कवयः महान्‌ ______ महान्तौ ऋषी महान्तः ______
महती शिला महत्यौ शिले महत्यः शिलाः महती ______ महत्यौ ______ महत्यः नार्यः
महती नदी महत्यौ नद्यौ महत्यः नद्यः महती धेनुः महत्यौ ______ महत्यः ______
महत्‌ नगरम्‌ महती नगरे महान्ति नगराणि महत्‌ ______ महती विश्वे महान्ति ______
महत्‌ वस्तु  महती वस्तुनि महान्ति वस्तूनि महत्‌ सरः महती ______ महान्ति ______

योग्यं रूपं लिखत।

ऋषीणां ______ (तेजस्‌) दिव्यम्‌। ______ (तपस्‌) ते सामर्थ्य प्राप्नुवन्ति। ______ (नभस्‌) इव अमर्यादिता तेषां दृष्टिः। केचन ऋषयः ______ (वयस्‌) वृद्धाः, अपि च केचन ______ (तपस्‌) वृद्धाः। तेषां ______ (चेतस्‌) कुसुमात्‌ अपि मृदूनि। तेषां सामर्थ्यस्य ______ (स्त्रोतस्) अस्ति तेषां तपश्चर्या। ते विमलानि ______ (वासस्‌) परिधारयन्ति। ______ (प्रप्त्युषस्‌) सत्वरम्‌ उत्थाय ते ______ (तपस्‌) आचरन्ति। धन्यास्ते ऋषयः। 


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


लकार-तालिकां पूरयत।


लिङ्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ रक्षेतम् ______ मध्यमपुरुषः
______ ______ विद्येमहि उत्तमपुरुषः
भवेत्‌ ______ ______ प्रथमपुरुषः

सन्धिकोषः।

______ = प्रयासः + च।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

तन्न = ______ + न।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

______ = यथा + एव।


सन्धिकोषः।

अयमध्ययनप्रत्यूहः = अयम्‌ + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अलम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×