Advertisements
Advertisements
प्रश्न
संवादं पूरयत।
शुभम् - नमस्ते श्रीमन्! अहं नागपूरनगरं गन्तुम् इच्छामि। ______ चिटिकां देहि।
चिटिकाविक्रेता - केन ______ गन्तुम् इच्छसि?
शुभम् - 'पुणे-नागपूर-गरीबरथ' रेलयानेन ______ इच्छामि।
चिटिकाविक्रेता - एषा ______। त्रिंशत् ______ देहि।
शुभम् - गृह्यताम्। श्रीमन्, एतस्य रेलयानस्य ______ कः अस्ति?
चिटिकाविक्रेता - एतत् रेलयानम् ______ षड्वादने ______ नागपूरनगरं ______।
शुभम् - ______।
(मञ्जूषा - पुणेनगरात्, धन्यवादः, रूप्यकाणि, समयः, गच्छति, गन्तुम्, रेलयानेन, कृपया, चिटिका, प्रातः)
उत्तर
शुभम् - नमस्ते श्रीमन्! अहं नागपूरनगरं गन्तुम् इच्छामि। कृपया चिटिकां देहि।
चिटिकाविक्रेता - केन रेलयानेन गन्तुम् इच्छसि?
शुभम् - 'पुणे-नागपूर-गरीबरथ' रेलयानेन गन्तुम् इच्छामि।
चिटिकाविक्रेता - एषा चिटिका। त्रिंशत् रूप्यकाणि देहि।
शुभम् - गृह्यताम्। श्रीमन्, एतस्य रेलयानस्य समयः कः अस्ति?
चिटिकाविक्रेता - एतत् रेलयानम् प्रातः षड्वादने पुणेनगरात् नागपूरनगरं गच्छति।
शुभम् - धन्यवादः।
APPEARS IN
संबंधित प्रश्न
संवादं पूरयत।
माता - अयि कैलास, शीघ्रम् ______।
कैलासः - अम्ब! अद्य विरामदिनः खलु! ______ प्रियदिनः। त्वरा मास्तु।
माता - सत्वरं दन्तधावनं ______ स्नानादिकं समापय। अद्य बहिर्गन्तव्यं खलु।
कैलासः - ______, किमर्थं बहिः? मास्तु भोः।
माता - कैलास, अपि विस्मृतम्? अद्य ______ जन्मदिनम्। तत्रैव गन्तव्यम्। अतः अविलम्बं स्नात्वा, नवयुतकं धृत्वा सज्जः भव ।
कैलासः - भोः! सत्यमेव! विस्मृतं मया। सत्वरं ______ करोमि। मातः, उपहाररूपेण किं ______?
माता - अनन्तरं चिन्तयावः। त्वरस्व इदानीम्।
(मञ्जूषा - नयाव, मातः, उत्तिष्ठ, पितृव्यस्य, कृत्वा, मम, सिद्धतां)
मञ्जूषातः शब्दान् योजयित्वा संवादं पूरयत।
संवादिनी - ______, अपि अद्य ग्लानः असि?
तालवाद्यम् - अयि, अद्य ______ संस्कृतदिनस्य कार्यक्रमः अभवत्। तत्र ______ गीतगायनसमये बहु ताडितः वादितः च अस्मि।
संवादिनी - आम्। अहमपि तत्र ______। बालैः सह स्वरतालयुक्ता अहमपि अगायम्।
तालवाद्यम् - परन्तु त्वं न म्लाना असि। ______ तव वदनम् उल्लसति।
संवादिनी - मित्र, त्वां ______ ताडयन्ति अतः त्वं ग्लानः भवसि मां तु अतीव ______ वादयन्ति अतः अहं मधुरं गायामि। इदं मम ______ रहस्यम्।
मञ्जूषा - (हास्ययुक्तं, हास्यस्य, सुहद्, वादकाः, अभवम्, कोमलतया, बालानां, शालायां)