हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

मञ्जूषातः योग्यशब्दान्‌ योजयित्वा चित्रवर्णनं पूरयत। रक्षाबन्धनम् - ______ चित्रमिदम्‌। भ्राता आसने उपविष्टः। तस्य समीपे ______ वर्तते। भगिनी रक्षासूत्रं हस्ते गृहीत्वा तिष्ठति। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

मञ्जूषातः योग्यशब्दान्‌ योजयित्वा चित्रवर्णनं पूरयत।

रक्षाबन्धनम् - ______ चित्रमिदम्‌। भ्राता आसने उपविष्टः। तस्य समीपे ______ वर्तते। भगिनी रक्षासूत्रं हस्ते गृहीत्वा तिष्ठति। सा तत्‌ सुत्रं ______ हस्ते ______ सिद्धा। माता ______ पश्यति।______ दीपस्थालिका स्थापिता। पृष्ठतः भित्तिकाचि्रं सुखासन्दम्‌ अपि दृश्येते। ______ परितः ______ आलिखिता अस्ति।

(उपहारः, रक्षाबन्धनस्य, बद्धुं, रङ्गवल्ली, आनन्देन, आसनम्‌, भ्रातुः, पीठे)

रिक्त स्थान भरें

उत्तर

रक्षाबन्धनम् - रक्षाबन्धनस्य चित्रमिदम्‌। भ्राता आसने उपविष्टः। तस्य समीपे उपहारः वर्तते। भगिनी रक्षासूत्रं हस्ते गृहीत्वा तिष्ठति। सा तत्‌ सुत्रं भ्रातुः हस्ते बद्धुं सिद्धा। माता आनन्देन पश्यति। पीठे दीपस्थालिका स्थापिता। पृष्ठतः भित्तिकाचि्रं सुखासन्दम्‌ अपि दृश्येते। आसनम्‌ परितः रङ्गवल्ली आलिखिता अस्ति।

shaalaa.com
चित्रवर्णनं पूरयत।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.08: लेखनकौशलम् - १। - लेखनकौशलम् - १। [पृष्ठ २०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.08 लेखनकौशलम् - १।
लेखनकौशलम् - १। | Q ३. १) | पृष्ठ २०
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×