हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

मञ्जूषातः योग्यशब्दान्‌ योजयित्वा चित्रवर्णनं पूरयत। बसस्थानकम्‌ - ______ एतत्‌ चित्रम्‌। बसस्थानके यात्रिकाः बसयानं प्रतीक्षन्ते। ततर द्वे महिले, एकाबालिका, एकः पुरुषः च ______। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

मञ्जूषातः योग्यशब्दान्‌ योजयित्वा चित्रवर्णनं पूरयत।

बसस्थानकम्‌ - ______ एतत्‌ चित्रम्‌। बसस्थानके यात्रिकाः बसयानं प्रतीक्षन्ते। ततर द्वे महिले, एकाबालिका, एकः पुरुषः च ______। विक्रेता ______ विक्रीणीते। बालिका ______ पश्यति। पार्श्वे ______ सन्ति। मार्गे त्रिचक्रिका द्विचक्रिका च ______। एकस्याः ______ समीपे एकम्‌ अपत्यं विद्यते। माता अपत्याय विमानं ______।

(वृक्षाः, तिष्ठन्ति, दर्शयति, विक्रेतारं, कर्कटीः, महिलायाः, धावतः, बसस्थानकस्य)

रिक्त स्थान भरें

उत्तर

बसस्थानकम्‌ - बसस्थानकस्य एतत्‌ चित्रम्‌। बसस्थानके यात्रिकाः बसयानं प्रतीक्षन्ते। ततर द्वे महिले, एकाबालिका, एकः पुरुषः च तिष्ठन्ति। विक्रेता विक्रेतारं विक्रीणीते। बालिका कर्कटीः पश्यति। पार्श्वे वृक्षाः सन्ति। मार्गे त्रिचक्रिका द्विचक्रिका च धावतः। एकस्याः महिलायाः समीपे एकम्‌ अपत्यं विद्यते। माता अपत्याय विमानं दर्शयति

shaalaa.com
चित्रवर्णनं पूरयत।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.08: लेखनकौशलम् - १। - लेखनकौशलम् - १। [पृष्ठ २०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.08 लेखनकौशलम् - १।
लेखनकौशलम् - १। | Q ३. २) | पृष्ठ २०
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×