Advertisements
Advertisements
Question
मञ्जूषातः योग्यशब्दान् योजयित्वा चित्रवर्णनं पूरयत।
बसस्थानकम् - ______ एतत् चित्रम्। बसस्थानके यात्रिकाः बसयानं प्रतीक्षन्ते। ततर द्वे महिले, एकाबालिका, एकः पुरुषः च ______। विक्रेता ______ विक्रीणीते। बालिका ______ पश्यति। पार्श्वे ______ सन्ति। मार्गे त्रिचक्रिका द्विचक्रिका च ______। एकस्याः ______ समीपे एकम् अपत्यं विद्यते। माता अपत्याय विमानं ______।
(वृक्षाः, तिष्ठन्ति, दर्शयति, विक्रेतारं, कर्कटीः, महिलायाः, धावतः, बसस्थानकस्य)
Solution
बसस्थानकम् - बसस्थानकस्य एतत् चित्रम्। बसस्थानके यात्रिकाः बसयानं प्रतीक्षन्ते। ततर द्वे महिले, एकाबालिका, एकः पुरुषः च तिष्ठन्ति। विक्रेता विक्रेतारं विक्रीणीते। बालिका कर्कटीः पश्यति। पार्श्वे वृक्षाः सन्ति। मार्गे त्रिचक्रिका द्विचक्रिका च धावतः। एकस्याः महिलायाः समीपे एकम् अपत्यं विद्यते। माता अपत्याय विमानं दर्शयति।