हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

निबन्धं पूरयत। गणेशोत्सव: - भाद्रपदमासस्य चतुर्थे ______ गणेशोत्सवः ______। तदा नैकेषु गृहेषु ______ स्थापना भवति। एषः उत्सवः कुत्रचित्‌ सार्धैकदिनात्मकः, - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

निबन्धं पूरयत।

गणेशोत्सव: - भाद्रपदमासस्य चतुर्थे ______ गणेशोत्सवः ______। तदा नैकेषु गृहेषु ______ स्थापना भवति। एषः उत्सवः कुत्रचित्‌ सार्धैकदिनात्मकः, कुत्रचित्‌ पञ्च वा सप्त वा दश दिनात्मकः। अनन्तरं मूर्तेः विसर्जनं ______ क्रियते। लोकमान्य-तिलक-महोदयेन सार्वजनिक-गणेशोत्सवः आरब्धः। भक्ताः दुर्वाङ्कुरैः, पुष्पैः, मिष्टैः ______ च गणेशं ______।

(मञ्जूषा - जलाशये, दिने, मोदकैः, आरभते, गणेशमूर्तेः, पूजयन्ति)

रिक्त स्थान भरें

उत्तर

गणेशोत्सव: - भाद्रपदमासस्य चतुर्थे दिने गणेशोत्सवः आरभते। तदा नैकेषु गृहेषु गणेशमूर्तेः स्थापना भवति। एषः उत्सवः कुत्रचित्‌ सार्धैकदिनात्मकः, कुत्रचित्‌ पञ्च वा सप्त वा दश दिनात्मकः। अनन्तरं मूर्तेः विसर्जनं जलाशये क्रियते। लोकमान्य-तिलक-महोदयेन सार्वजनिक-गणेशोत्सवः आरब्धः। भक्ताः दुर्वाङ्कुरैः, पुष्पैः, मिष्टैः मोदकैः च गणेशं पूजयन्ति

shaalaa.com
निबन्धं पूरयत।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.08: लेखनकौशलम् - १। - लेखनकौशलम् - १। [पृष्ठ ११९]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.08 लेखनकौशलम् - १।
लेखनकौशलम् - १। | Q १. २) | पृष्ठ ११९
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×