Advertisements
Advertisements
Question
निबन्धं पूरयत।
गणेशोत्सव: - भाद्रपदमासस्य चतुर्थे ______ गणेशोत्सवः ______। तदा नैकेषु गृहेषु ______ स्थापना भवति। एषः उत्सवः कुत्रचित् सार्धैकदिनात्मकः, कुत्रचित् पञ्च वा सप्त वा दश दिनात्मकः। अनन्तरं मूर्तेः विसर्जनं ______ क्रियते। लोकमान्य-तिलक-महोदयेन सार्वजनिक-गणेशोत्सवः आरब्धः। भक्ताः दुर्वाङ्कुरैः, पुष्पैः, मिष्टैः ______ च गणेशं ______।
(मञ्जूषा - जलाशये, दिने, मोदकैः, आरभते, गणेशमूर्तेः, पूजयन्ति)
Fill in the Blanks
Solution
गणेशोत्सव: - भाद्रपदमासस्य चतुर्थे दिने गणेशोत्सवः आरभते। तदा नैकेषु गृहेषु गणेशमूर्तेः स्थापना भवति। एषः उत्सवः कुत्रचित् सार्धैकदिनात्मकः, कुत्रचित् पञ्च वा सप्त वा दश दिनात्मकः। अनन्तरं मूर्तेः विसर्जनं जलाशये क्रियते। लोकमान्य-तिलक-महोदयेन सार्वजनिक-गणेशोत्सवः आरब्धः। भक्ताः दुर्वाङ्कुरैः, पुष्पैः, मिष्टैः मोदकैः च गणेशं पूजयन्ति।
shaalaa.com
निबन्धं पूरयत।
Is there an error in this question or solution?