English

मञ्जूषातः शब्दान्‌ योजयित्वा निबन्धं पूरयत। सङ्गणकः - इदानीतने काले सङ्गणकः भोजनम्‌ इव ______। सङ्गणकस्य साहाय्येन बहूनि ______ सुकराणि जातानि। गणनकार्यं भवतु वा ______ अन्वेषणं, - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

मञ्जूषातः शब्दान्‌ योजयित्वा निबन्धं पूरयत।

सङ्गणकः - इदानीतने काले सङ्गणकः भोजनम्‌ इव ______। सङ्गणकस्य साहाय्येन बहूनि ______ सुकराणि जातानि। गणनकार्यं भवतु वा ______ अन्वेषणं, सः तूर्णमेव कार्यं करोति। अधुना तस्य भ्रमणभाषः, टॅबयन्त्रम्, अङ्कसङ्गणकः ______ रूपाणि प्रचलितानि। यदि आन्तर्जालसुविधा विद्युदुपलब्धिः वा न स्तः तर्हि ______ कार्यं न भवति। तदा ______ असहायः भवति। तस्य अत्यधिकोपयोगेन आरोग्यविषयकाः ______ प्रादुर्भवन्ति। किन्तु तस्य ______ साहाय्येन अस्माकं प्रगतिः एव।

मञ्जूषा - (आन्तर्जाले, मनुष्यः, आवश्यकः, कार्याणि, एतानि, सुयोग्येन, समस्याः,सङ्गणकस्य)

Fill in the Blanks

Solution

सङ्गणकः - इदानीतने काले सङ्गणकः भोजनम्‌ इव आवश्यकः। सङ्गणकस्य साहाय्येन बहूनि कार्याणि सुकराणि जातानि। गणनकार्यं भवतु वा आन्तर्जाले अन्वेषणं, सः तूर्णमेव कार्यं करोति। अधुना तस्य भ्रमणभाषः, टॅबयन्त्रम्, अङ्कसङ्गणकः एतानि रूपाणि प्रचलितानि। यदि आन्तर्जालसुविधा विद्युदुपलब्धिः वा न स्तः तर्हि सङ्गणकस्य कार्यं न भवति। तदा मनुष्यः असहायः भवति। तस्य अत्यधिकोपयोगेन आरोग्यविषयकाः समस्याः प्रादुर्भवन्ति। किन्तु तस्य सुयोग्येन साहाय्येन अस्माकं प्रगतिः एव।

shaalaa.com
निबन्धं पूरयत।
  Is there an error in this question or solution?
Chapter 2.16: लेखनकौशलम् - ३ - लेखनकौशलम् - ३ [Page 69]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.16 लेखनकौशलम् - ३
लेखनकौशलम् - ३ | Q २. | Page 69
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×