English

मञ्जूषातः शब्दान्‌ योजयित्वा संवादं पूरयत। संवादिनी - ______, अपि अद्य ग्लानः असि? तालवाद्यम्‌ - अयि, अद्य ______ संस्कृतदिनस्य कार्यक्रमः अभवत्‌। तत्र ______ गीतगायनसमये बहु ताडितः वादितः च अस्मि। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

मञ्जूषातः शब्दान्‌ योजयित्वा संवादं पूरयत।

संवादिनी - ______, अपि अद्य ग्लानः असि?

तालवाद्यम्‌ - अयि, अद्य ______ संस्कृतदिनस्य कार्यक्रमः अभवत्‌। तत्र ______ गीतगायनसमये बहु ताडितः वादितः च अस्मि।

संवादिनी - आम्‌। अहमपि तत्र ______। बालैः सह स्वरतालयुक्ता अहमपि अगायम्‌।

तालवाद्यम्‌ - परन्तु त्वं न म्लाना असि। ______ तव वदनम्‌ उल्लसति।

संवादिनी - मित्र, त्वां ______ ताडयन्ति अतः त्वं ग्लानः भवसि मां तु अतीव ______ वादयन्ति अतः अहं मधुरं गायामि। इदं मम ______ रहस्यम्‌।

मञ्जूषा - (हास्ययुक्तं, हास्यस्य, सुहद्‌, वादकाः, अभवम्‌, कोमलतया, बालानां, शालायां)

Fill in the Blanks

Solution

संवादिनी - सुहद्‌, अपि अद्य ग्लानः असि?

तालवाद्यम्‌ - अयि, अद्य शालायां संस्कृतदिनस्य कार्यक्रमः अभवत्‌। तत्र बालानां गीतगायनसमये बहु ताडितः वादितः च अस्मि।

संवादिनी - आम्‌। अहमपि तत्र अभवम्‌। बालैः सह स्वरतालयुक्ता अहमपि अगायम्‌।

तालवाद्यम्‌ - परन्तु त्वं न म्लाना असि। हास्ययुक्तं तव वदनम्‌ उल्लसति।

संवादिनी - मित्र, त्वां वादकाः ताडयन्ति अतः त्वं ग्लानः भवसि मां तु अतीव कोमलतया वादयन्ति अतः अहं मधुरं गायामि। इदं मम हास्यस्य रहस्यम्‌।

shaalaa.com
संवादं पूरयत।
  Is there an error in this question or solution?
Chapter 2.16: लेखनकौशलम् - ३ - लेखनकौशलम् - ३ [Page 69]

APPEARS IN

Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 2.16 लेखनकौशलम् - ३
लेखनकौशलम् - ३ | Q १. | Page 69

RELATED QUESTIONS

संवादं पूरयत।

माता - अयि कैलास, शीघ्रम्‌ ______।

कैलासः - अम्ब! अद्य विरामदिनः खलु! ______ प्रियदिनः। त्वरा मास्तु। 

माता - सत्वरं दन्तधावनं ______ स्नानादिकं समापय। अद्य बहिर्गन्तव्यं खलु।

कैलासः - ______, किमर्थं बहिः? मास्तु भोः।

माता - कैलास, अपि विस्मृतम्‌? अद्य ______ जन्मदिनम्‌। तत्रैव गन्तव्यम्‌। अतः अविलम्बं स्नात्वा, नवयुतकं धृत्वा सज्जः भव ।

कैलासः - भोः! सत्यमेव! विस्मृतं मया। सत्वरं ______ करोमि। मातः, उपहाररूपेण किं ______?

माता - अनन्तरं चिन्तयावः। त्वरस्व इदानीम्‌।

(मञ्जूषा - नयाव, मातः, उत्तिष्ठ, पितृव्यस्य, कृत्वा, मम, सिद्धतां)


संवादं पूरयत।

शुभम्‌ - नमस्ते श्रीमन्‌! अहं नागपूरनगरं गन्तुम्‌ इच्छामि। ______ चिटिकां देहि।

चिटिकाविक्रेता - केन ______ गन्तुम्‌ इच्छसि?

शुभम्‌ - 'पुणे-नागपूर-गरीबरथ' रेलयानेन ______ इच्छामि।

चिटिकाविक्रेता - एषा ______। त्रिंशत् ______ देहि।

शुभम्‌ - गृह्यताम्‌। श्रीमन्‌, एतस्य रेलयानस्य ______ कः अस्ति?

चिटिकाविक्रेता - एतत्‌ रेलयानम्‌ ______ षड्वादने ______ नागपूरनगरं ______।

शुभम्‌ - ______।

(मञ्जूषा - पुणेनगरात्‌, धन्यवादः, रूप्यकाणि, समयः, गच्छति, गन्तुम्‌, रेलयानेन, कृपया, चिटिका, प्रातः)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×