हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सवर्णदीर्घसन्धिः। ऋ, ॠ + ऋ ,ॠ = ॠ पितृ + ______ = पितृतम्‌। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।

रिक्त स्थान भरें

उत्तर

पितृ + ऋतम्‌ = पितृतम्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.08: लेखनकौशलम् - १। - लेखनकौशलम् - १। [पृष्ठ २०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.08 लेखनकौशलम् - १।
लेखनकौशलम् - १। | Q १. ई) २. | पृष्ठ २०

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

शास्त्रविदः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सन्धिविग्रहं कुरुत।

इतोऽपि = ______


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म। ('स्म' निष्कासयत)


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


विशेषणैः जालरेखाचित्रं पूरयत।


विशेषणं लिखत।

______ वारिणि।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः मांसखण्डं (लभ्) काकस्य स्तुतिं करोति।


शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।


योग्यरूपं योजयत।

मयूरस्य ______ दीर्घा। (चञ्चु)


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सः ______ गच्छति। (खाद्‌)


रूपाभ्यासं कुरुत।

रचयेम


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

पुरुषः कार्यं ______। (कृ) 


सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सन्धिकोषः।

सिंहवच्च = ______ + च।


सन्धिकोषः।

जानोर्महिर्वेष्टितवामपाद्म्‌ = जानोः + बहिः + ______।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

गङ्गायाश्चञ्चलतरे = ______ + चञ्चलतरे।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।


सन्धिकोषः।

शुचिर्बिम्बग्राहे = शुचिः + ______।


सन्धिकोषः।

अध्ययनमसम्भवम्‌ = अध्ययनम्‌ + ______।


'सर्व' स्त्रीलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वा ______ ______ प्रथमा
सर्वाम्‌ ______ ______ द्वितीया
सर्वया ______ ______ तृतीया
सर्वस्यै ______ ______ चतुर्थी
सर्वस्याः ______ ______ पञ्चमी
सर्वस्याः ______ ______ षष्ठी
सर्वस्याम्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

'सर्व' नपुंसकलिङ्गं सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वम्‌ ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×