हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सन्धिं कुरुत। तव + अपि (अ + अ) = ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिं कुरुत।

तव + अपि (अ + अ) = ______

रिक्त स्थान भरें

उत्तर

तव + अपि (अ + अ) = तवापि।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.1: काव्यशास्त्रविनोद:। - भाषाभ्यासः [पृष्ठ ६५]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 2.1 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q ३. इ) | पृष्ठ ६५
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q ३. इ) | पृष्ठ ८३

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

चानृतम् = ______


विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


सन्धिं कुरुत।

किम्‌ + नु = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


सन्धिं कुरुत।

परः + वा + इति = ______


एकवचने परिवर्तयत।

नद्यः वहन्ति।


सन्धिविग्रह कुरुत।

नार्यस्तु = ______


एकवचने परिवर्तयत। 

देवताः रमन्ते।


एकवचने परिवर्तयत। 

सर्वाः क्रियाः अफलाः।


सन्धिविग्रहं कुरुत।

विश्वम्‌ + अम्भसा = ______।


अमरकोषपङ्क्तिं लिखत।

जलधरः


सन्धिविग्रहं कुरुत।

चान्ये = ______ + अन्ये।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

वाचकः - ______


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


विरुदधार्थकं शब्दं लिखत।

सत्वरम्‌ × ______


शब्दस्य वर्णविग्रहं कुरुत।

प्रयोगः - ______


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


समानार्थकशब्दं लिखत।

राक्षसः - ______


सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


श्लोकात्‌ षष्ठयन्तपदानि चिनुत लिखत च।


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


प्रश्ननिर्माणं कुरुत।

आत्रेयी वाल्मीकिमहर्षेः आश्रमात्‌ दण्डकारण्यम्‌ आगता।


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत।

मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती बन्धनं मुञ्चताम्‌।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + आस्ताम्‌ = सुहदावास्ताम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


आज्ञार्थ-रूपाणि चिनुत लिखत च।

आचार्ये, अपि वयं क्रीडाङ्गणे क्रीडाम? 


विधिलिङ्रूपाणि चिनुत लिखत च।

आरोग्यं भास्करात्‌ इच्छेत्‌।


रूपाभ्यासं कुरुत।

प्रयतेरन्


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

______ (मरुत्‌) साहाय्येन ______ (विद्युत्‌) निर्मीयते।


समस्तपदं लिखत। 

जलस्य बिन्दुः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

अर्थम्‌ - ______


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

सवर्णदीर्घसन्धिः।

सदा + ______ = सदैव।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

______ = क्रियावान्‌ + सः।


सन्धिकोषः।

कथमिव = ______ + इव।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

तदपि = ______ + अपि।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + ______।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

______ = अन्यः + च।


सन्धिकोषः।

विश्रान्तास्मि = ______ + अस्मि।


'सर्व' नपुंसकलिङ्गं सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वम्‌ ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×