हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत। मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पूर्वकालवाचकयोः उपयोगं कृत्वा दीर्घ वाक्यं कुरुत।

मर्कटः वृक्षात्‌ ______ पेटिकां ______ टोपिकां ______ मस्तके ______ वृक्षम्‌ आरोहति।

एक पंक्ति में उत्तर

उत्तर

मर्कटः वृक्षात्‌ अवतीर्य पेटिकां उद्घाट्य टोपिकां निष्कास्य मस्तके धृत्वा वृक्षम्‌ आरोहति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.01: किं कृत्वा ? किं कर्तुम् ? - सम्भाषापत्रम्‌ [पृष्ठ ९]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 3.01 किं कृत्वा ? किं कर्तुम् ?
सम्भाषापत्रम्‌ | Q ३. | पृष्ठ ९
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 3.01 किं कृत्वा ? किं कर्तुम् ?
सम्भाषापत्रम्‌ | Q ३. | पृष्ठ ८

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


सन्धिविग्रहं कुरुत।

नार्पयेत् = ______


विरुद्धार्थकशब्द लिखत।

अधिकम् × ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


सन्धिविग्रहं कुरुत।

तदेव = ______ + एव।


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


समानार्थकशब्दं लिखत।

वृक्षाः - ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सन्धिविग्रहं कुरुत।

इत्यपि = ______


सन्धिविग्रहं कुरुत।

तथैव = ______


विरुदधार्थकं शब्दं लिखत।

स्वच्छम्‌ × ______


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


विरुदधार्थकं शब्दं लिखत।

सत्वरम्‌ × ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

मात्रा स्वशाटिका आर्द्रा कृता यतः ______।


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

वयमपि अमरकोषं कण्ठस्थं कुर्याम। (एकवचनं कुरुत।)


समानार्थकशब्दं लिखत।

कोषः - ______


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


सन्धिविग्रहं कुरुत।

विपरीतोऽपि = ______


सन्धिविग्रहं कुरुत। 

पितुराज्ञा = ______


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


समानार्थकशब्दं लिखत। 

दुर्भिक्षम्‌ - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

कोपेन आविष्टः - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवन्तः भद्राणि पश्यन्तु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + अपि = मत्यायपि/मत्या अपि।


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

करोमि + ______ = करोम्यहम्‌।


कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌

योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


चतुर्थं पदं लिखत।

धेनु - धेन्वा :: रज्जु - ______।


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

हेत्वर्थक-अव्ययानि प्रयुज्य वाक्यं पुनर्लिखत

भार्गवः ______ (स्ना) गङ्गानदी गच्छति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

सुवर्णा प्रातः उत्थाय ग्रामम्‌ अगच्छत्‌।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


रूपाभ्यासं कुरुत।

रचयेम


रूपाभ्यासं कुरुत।

रमेथाः


समस्तपदं लिखत। 

ग्रामं गतः - ______


समस्तपदं लिखत। 

सम्भाषणे चतुरः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


रूपाणि परिचिनुत।

अ. क्र. नामरूपम्‌ प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१  भानोः          
२  भ्रातुषु          
अस्याः          

सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

जनसङ्गश = ______ + च।


सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

______ = बाल्यात्‌ + एव।


सन्धिकोषः।

कृतिरेषा = ______ + एषा।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

तस्याहम्‌ = तस्य + ______।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कृते = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

क्रुध्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×