हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

योग्यरूपं योजयत। नारदः ______ शरणं गच्छति। (विष्णु) - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)

रिक्त स्थान भरें

उत्तर

नारदः विष्णुं शरणं गच्छति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.1: नामानि। - जिज्ञासापत्रम्‌ [पृष्ठ १८]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 4.1 नामानि।
जिज्ञासापत्रम्‌ | Q १. ५. | पृष्ठ १८
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.1 नामानि।
जिज्ञासापत्रम्‌ | Q १. ५. | पृष्ठ २२

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेद्विद्याम् = ______


प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


सन्धिविग्रहं कुरुत।

वर्धत एव = ______


सन्धिं कुरुत।

परः + वा + इति = ______


समानार्थकशब्दं लिखत।

नद्यः - ______


एकवचने परिवर्तयत। 

नार्यः पूज्यन्ते।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

कार्यकर्ता - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


समानार्थकशब्दं लिखत।

कोषः - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


समानार्थकशब्दं लिखत।

राक्षसः - ______


क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

सन्धि कुरुत।

तस्य + आदिः (अ + आ) = ______


विशेषणं लिखत।

______ नभस्तलम्‌।


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

एकः मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)


समानार्थकशब्दं लिखत। 

कृपणः - ______


समानार्थकशब्दं लिखत। 

अश्वः - ______


समानार्थकशब्दं लिखत। 

धेनुः - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

______ + अपि = इत्यपि।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।


शुद्धं वा अशुद्धम्‌?

आपणिकः देवं नतवती।


लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।


योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

भक्तः विष्णुं ______ (स्मृ) तपश्चरणं करोति।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सिंहं ______ (दृश्‌) मुकुलः भीतः।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

सुवर्णा प्रातः उत्थाय ग्रामम्‌ अगच्छत्‌।


आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


विधिलिङ्रूपाणि चिनुत लिखत च।

बालाः सर्वदा गुरूणाम्‌ आज्ञां पालयेयुः। 


रूपाभ्यासं कुरुत।

शिक्षेत


रूपाभ्यासं कुरुत।

विन्देमहि


रूपाभ्यासं कुरुत।

रमेथाः


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

(योषित्‌, भूभृत्‌, दिनकृत्‌, विद्युत्‌, वियत्‌, क्ष्माभृत्‌, तडित्‌)


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


योग्यं रूपं लिखत।

______ (मरुत्‌) साहाय्येन ______ (विद्युत्‌) निर्मीयते।


समस्तपदं लिखत। 

काकाय बलिः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

शौण्ड - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विदित - ______


सर्वनामतालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
तव, ते ______ ______ षष्ठी 
______ आभ्याम्‌ ______ चतुर्थी
______ ______ भवतः द्वितीया

लकार-तालिकां पूरयत।


लङ्
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
______ ______ अपठाम्‌ उत्तमपुरुषः
______ आस्ताम्‌ ______ प्रथमपुरुषः
______ ______ अलभध्वम्‌ मध्यमपुरुषः

लकार-तालिकां पूरयत।


लृट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
क्षालयिष्यति ______ ______ प्रथमपुरुषः 
______ वर्धिष्येथे ______ मध्यमपुरुषः
______ ______ कोपिष्यामः उत्तमपुरुषः

सवर्णदीर्घसन्धिः।

करोमि + ______ = करोम्यहम्‌। 


सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

किञ्चिदपि = ______ + अपि।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

त्समास = त्वम्‌ + ______।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

मणिर्न = ______ + न।


'सर्व' स्त्रीलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वा ______ ______ प्रथमा
सर्वाम्‌ ______ ______ द्वितीया
सर्वया ______ ______ तृतीया
सर्वस्यै ______ ______ चतुर्थी
सर्वस्याः ______ ______ पञ्चमी
सर्वस्याः ______ ______ षष्ठी
सर्वस्याम्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

'इदम्‌' सर्वनाम स्त्रीलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इयम्‌ ______ ______ प्रथमा
इमाम्‌/एनाम्‌  ______ ______ द्वितीया
अनया/एनया  ______ ______ तृतीया
अस्यै ______ ______ चतुर्थी
अस्याः ______ ______ पञ्चमी
अस्याः ______  ______ षष्ठी
अस्याम्‌ ______  ______ सप्तमी

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

उभयतः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रक्ष्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्पृह्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×