हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

रूपाभ्यासं कुरुत। शिक्षेत - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रूपाभ्यासं कुरुत।

शिक्षेत

सारिणी

उत्तर

रूपम्‌ धातुः, गणः, पदम्‌ लकारः पुरुषः वचनम्‌
शिक्षेत  शिक्ष्‌ (१ आ.प.) विधिलिङ्लकारः प्रथमः एकवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4.2: विधिलिङ्लकारः।(विध्यर्थः) - जिज्ञासापत्रम्‌ [पृष्ठ ५०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 4.2 विधिलिङ्लकारः।(विध्यर्थः)
जिज्ञासापत्रम्‌ | Q २) ३. | पृष्ठ ५०

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

चानृतम् = ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


सन्धिविग्रह कुरुत।

एतास्तु - ______


रूपपरिचयं कुरुत।

पयः


सन्धिविग्रहं कुरुत।

क्रियावान्स पण्डितः = क्रियावान्‌ + ______ + पण्डितः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

विद्वान् - ______


सन्धिविग्रहं कुरुत।

इत्यपि = ______


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

समानार्थकशब्दं लिखत।

कोषः - ______


समानार्थकशब्दं लिखत।

अमरकोषः - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

छात्राः ग्रन्थालये ______ पुस्तकानि पश्यन्ति। 


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


समानार्थकशब्दं चिनुत लिखत च।

असत्यम्‌ - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

बालकस्य सोमशर्मा इति नाम करिष्यामि। (कर्तृपदस्थाने 'सः' योजयत।)


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

______ + ओजः = ममौजः।


योग्यरूपं योजयत।

हे ______, रक्ष माम्‌। (परभु)


योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


चतुर्थं पदं लिखत।

धेनु - धेन्वा :: रज्जु - ______।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

प्रश्नं ______ (प्रच्छ्‌) सः धैर्येण अग्रे आगच्छत्‌।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

विधिलिङ्रूपाणि चिनुत लिखत च।

आरोग्यं भास्करात्‌ इच्छेत्‌।


रूपाभ्यासं कुरुत।

रमेथाः


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


योग्यं रूपं लिखत।

ऋषीणां ______ (तेजस्‌) दिव्यम्‌। ______ (तपस्‌) ते सामर्थ्य प्राप्नुवन्ति। ______ (नभस्‌) इव अमर्यादिता तेषां दृष्टिः। केचन ऋषयः ______ (वयस्‌) वृद्धाः, अपि च केचन ______ (तपस्‌) वृद्धाः। तेषां ______ (चेतस्‌) कुसुमात्‌ अपि मृदूनि। तेषां सामर्थ्यस्य ______ (स्त्रोतस्) अस्ति तेषां तपश्चर्या। ते विमलानि ______ (वासस्‌) परिधारयन्ति। ______ (प्रप्त्युषस्‌) सत्वरम्‌ उत्थाय ते ______ (तपस्‌) आचरन्ति। धन्यास्ते ऋषयः। 


लकार-तालिकां पूरयत।


लोट्‌
एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  
करोतु ______ ______ प्रथमपुरुषः
______ पूजयतम्‌ ______ मध्यमपुरुषः
______ ______ गच्छाम उत्तमपुरुषः

सन्धिकोषः।

नरश्चरितमात्मनः = ______ + चरितम्‌ + ______।


सन्धिकोषः।

श्रीमस्त्यनाथोदितमासनं = श्रीमस्त्यनाथोदितम्‌ + ______।


सन्धिकोषः।

यत्रैतास्तु = ______ + एताः + ______।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


सन्धिकोषः।

तद्यथा = ______ + यथा।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×