मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

रूपाभ्यासं कुरुत। शिक्षेत - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रूपाभ्यासं कुरुत।

शिक्षेत

तक्ता

उत्तर

रूपम्‌ धातुः, गणः, पदम्‌ लकारः पुरुषः वचनम्‌
शिक्षेत  शिक्ष्‌ (१ आ.प.) विधिलिङ्लकारः प्रथमः एकवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4.2: विधिलिङ्लकारः।(विध्यर्थः) - जिज्ञासापत्रम्‌ [पृष्ठ ५०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 4.2 विधिलिङ्लकारः।(विध्यर्थः)
जिज्ञासापत्रम्‌ | Q २) ३. | पृष्ठ ५०

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

सर्वास्तत्र - ______


रूपपरिचयं कुरुत।

पिपासया


विरुदधार्थकं शब्दं लिखत।

नीचैः × ______


विरुदधार्थकं शब्दं लिखत।

स्वच्छम्‌ × ______


प्रश्ननिर्माणं कुरुत।

अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः।


सूचनानुसारं वाक्यपरिवर्तन कुरुत।

तेन कः लाभः भवति? (बहुवचने लिखत।)


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

विशेषणैः जालरेखाचित्रं पूरयत।


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

______ + अत्र = तथात्र।


भवान्‌/ भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ अत्र उपविशतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + एव = द्वावेव।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

गर्दभः ______ (गै) आरभत रात्रौ।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


रूपाभ्यासं कुरुत।

संरक्षेम


योग्यं रूपं लिखत।

______ (सरित्‌) जलं शीतलम्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

सदृश - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

अनया कथा ______। (रच्‌)


सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

बकवच्चिन्तयेदर्थान्‌ = बकवत्‌ + ______ + अर्थान्‌।


सन्धिकोषः।

______ = प्रयासः + च।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

किञ्चित्‌ = ______ + चित्‌।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

तद्यथा = ______ + यथा।


सन्धिकोषः।

______ = अन्यः + च।


सन्धिकोषः।

अध्ययनमसम्भवम्‌ = अध्ययनम्‌ + ______।


'सर्व' स्त्रीलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वा ______ ______ प्रथमा
सर्वाम्‌ ______ ______ द्वितीया
सर्वया ______ ______ तृतीया
सर्वस्यै ______ ______ चतुर्थी
सर्वस्याः ______ ______ पञ्चमी
सर्वस्याः ______ ______ षष्ठी
सर्वस्याम्‌ ______ ______ सप्तमी
हे सर्वे ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अभितः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×