हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति। स्पृह्‌ = ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्पृह्‌ = ______

एक पंक्ति में उत्तर

उत्तर

स्पृह्‌ = (चतुर्थी) गौरी कुण्डलाय स्पृहयति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.07: उपपदविभक्तयः - धातवः [पृष्ठ ४३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 3.07 उपपदविभक्तयः
धातवः | Q १०. | पृष्ठ ४३
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 3.07 उपपदविभक्तयः
धातवः | Q १०. | पृष्ठ ३६

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______


सन्धिं कुरुत।

सत्पुरुषैः + इति = ______


समानार्थकशब्दं चिनुत। 

स्वापः - ______


विरुद्धार्थकशब्दं लिखत।

नित्यम्‌ × ______


सन्धिं कुरुत।

वसुधा + एव = ______


विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


एकवचने परिवर्तयत।

नद्यः वहन्ति।


सन्धिविग्रह कुरुत।

यत्रैताः - ______


रूपपरिचयं कुरुत।

पिपासया


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

वाचकः - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


समानार्थकशब्दयुग्मं चिनुत। 

मृद्‌ - ______


प्रश्ननिर्माणं कुरुत।

वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

सूचनानुसारं वाक्यपरिवर्तन कुरुत।

तेन कः लाभः भवति? (बहुवचने लिखत।)


समानार्थकशब्दयुग्मं चिनुत लिखत च।

पक्षिराजः, शूलपाणिः, जलम्‌, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्‌, जलदः, तपस्वी।


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

सन्धिं कुरुत।

तस्य + अन्तः (अ + अ) = ______


सन्धिं कुरुत।

अपि + अस्ति (इ + अ) = ______


विशेषणं लिखत।

______ वारिणि।


विशेषणं लिखत।

______ नभस्तलम्‌।


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


सन्धिविग्रहं कुरुत। 

तस्याधस्तात्‌ = ______


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


समानार्थकशब्दं लिखत। 

अश्वः - ______


समस्तपदं कुरुत।

स्वभावेन कृपणः - ______


प्रश्ननिर्माणं कुरुत।

अन्ये मुनयः वेदान्तज्ञानार्थं वाल्मीकिऋषिम्‌ उपगच्छन्ति।


शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

तस्मै + ______ = तस्मायपि/तस्मा अपि।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

तौ + ______ = तावपि।


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

मम + ______ = ममैश्वर्यम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

मनु + ______ = मन्वन्तरम्‌।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।


योग्यरूपं योजयत।

हिमालयस्य ______ हिमाच्छादितानि। (सानु) 


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

सुवर्णा प्रातः उत्थाय ग्रामम्‌ अगच्छत्‌।


समस्तपदं लिखत। 

ग्रामं गतः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

अर्थम्‌ - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ वस्तुभ्याम्‌ ______ तृतीया
पितरि ______ ______ सप्तमी
______ ______ धेनुभ्यः पञ्चमी

सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

______ = प्रयासः + च।


सन्धिकोषः।

किञ्चिदपि = ______ + अपि।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

कवेरमरसिंहस्य = कवेः + ______।


सन्धिकोषः।

किङ्करो नैकोऽपि = ______ + नैकः + ______।


सन्धिकोषः।

तवाप्यस्ति = ______ + अपि + ______।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

य इदम्‌ = यः + ______।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

ततस्तेन = ______ + तेन।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

चिन्तामसम्भाव्याम्‌ = चिन्ताम्‌ + ______।


सन्धिकोषः।

______ = अन्यः + च।


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

क्रुध्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रुच्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×