हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत। शशकः निद्रां (कृ) अगच्छत्‌। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शशकः निद्रां (कृ) अगच्छत्‌।

एक पंक्ति में उत्तर

उत्तर

शशकः निद्रां कर्तुम् अगच्छत्‌।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3.01: किं कृत्वा ? किं कर्तुम् ? - सम्भाषापत्रम्‌ [पृष्ठ १०]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 3.01 किं कृत्वा ? किं कर्तुम् ?
सम्भाषापत्रम्‌ | Q ३. ५. | पृष्ठ १०
बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
अध्याय 3.01 किं कृत्वा ? किं कर्तुम् ?
सम्भाषापत्रम्‌ | Q २. ५. | पृष्ठ ९

संबंधित प्रश्न

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिविग्रहं कुरुत।

कुतो विद्यार्थिन: = ______


सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


समानार्थकशब्दं लिखत।

चोरः - ______


सन्धिविग्रह कुरुत।

नार्यस्तु = ______


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


सन्धिविग्रहं कुरुत।

चातकः + ______ = चातकस्त्रिचतुरान्‌।


वर्णविग्रहं कुरुत।

स्नानस्य - ______


सूचनानुसारं परिवर्तनं कुरुत।

वयं प्रतिदिनं प्रयतामहे। (एकवचनं कुरुत)


विरुदधार्थकं शब्दं लिखत।

शुष्कम्‌ × ______


शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


समानार्थकशब्दं लिखत।

सुलभम्‌ - ______


समानार्थकशब्दं लिखत।

सरसः - ______


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।

मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति


विशेषणैः जालरेखाचित्रं पूरयत।


प्रश्ननिर्माणं कुरुत।

त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।


समानार्थकशब्दं चिनुत लिखत च।

पश्यसि - ______


प्रश्ननिर्माणं कुरुत।

स्वभावकृपणः अजाद्वयं क्रेष्यति।


सन्धिविग्रहं कुरुत। 

सोमशर्मेति = ______


वर्णविग्रहं कुरुत।

स्वभावकृपणः - ______


सूचनानुसार वाक्यपरिवर्तन कुरुत।

सोमशर्मा मम समीपम्‌ आगमिष्यति। ('मम' स्थाने 'पितृ' शब्दस्य योग्य रूपं लिखत।)


समानार्थकशब्दं लिखत। 

धेनुः - ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


समस्तपदं कुरुत।

लगुडस्य प्रहारः - ______


शब्दस्य वर्णविग्रहं कुरुत।

वाल्मीकिः = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

सः पत्रं (लिख्‌) लेखनीं स्वीकरोति।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती बन्धनं मुञ्चताम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

______ + एव = समीपयेव/समीप एव।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

करोमि + ______ = करोम्यहम्‌।


यणसन्धिः।

उ/ऊ + विजातीयः स्वरः = व्।

______ + एतत्‌ = खल्वेतत्‌।


कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌

योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


योग्यरूपं योजयत।

तस्मै ______ नमः। (गुरु)


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


विधिलिङ्रूपाणि चिनुत लिखत च।

कदाचित्‌ अहमपि वैद्या भवेयम्‌। 


रूपाभ्यासं कुरुत।

विन्देमहि


योग्यं रूपं लिखत।

ऋषीणां ______ (तेजस्‌) दिव्यम्‌। ______ (तपस्‌) ते सामर्थ्य प्राप्नुवन्ति। ______ (नभस्‌) इव अमर्यादिता तेषां दृष्टिः। केचन ऋषयः ______ (वयस्‌) वृद्धाः, अपि च केचन ______ (तपस्‌) वृद्धाः। तेषां ______ (चेतस्‌) कुसुमात्‌ अपि मृदूनि। तेषां सामर्थ्यस्य ______ (स्त्रोतस्) अस्ति तेषां तपश्चर्या। ते विमलानि ______ (वासस्‌) परिधारयन्ति। ______ (प्रप्त्युषस्‌) सत्वरम्‌ उत्थाय ते ______ (तपस्‌) आचरन्ति। धन्यास्ते ऋषयः। 


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

जनैः पूजा ______। (कृ)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

मया चित्रं - ______। (दृश्‌)


सवर्णदीर्घसन्धिः।

भानु + ______ = भानूदयः 


सवर्णदीर्घसन्धिः।

सदा + ______ = सदैव।


सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

सङ्गीतमपि = ______ + अपि।


सन्धिकोषः।

तत्रैव = ______ + एव।


सन्धिकोषः।

प्रतिदिनमिव = ______ + इव।


सन्धिकोषः।

कृतिरेषा = ______ + एषा।


सन्धिकोषः।

यो भवेत्‌ = यः + ______।


सन्धिकोषः।

याचेऽहम्‌ = याचे + ______।


सन्धिकोषः।

गमनमारभे = गमनम्‌ + ______।


सन्धिकोषः।

शास्त्रविमुखाश्च = ______ + च।


सन्धिकोषः।

घटस्तावत्‌ = घटः + ______।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

करोत्यपहन्ति = ______ + अपहन्ति।


सन्धिकोषः।

पुनर्भूयान्‌ = पुनः + ______।


सन्धिकोषः।

मणिर्न = ______ + न।


सन्धिकोषः।

विश्रान्तास्मि = ______ + अस्मि।


'इदम्‌' सर्वनाम स्त्रीलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इयम्‌ ______ ______ प्रथमा
इमाम्‌/एनाम्‌  ______ ______ द्वितीया
अनया/एनया  ______ ______ तृतीया
अस्यै ______ ______ चतुर्थी
अस्याः ______ ______ पञ्चमी
अस्याः ______  ______ षष्ठी
अस्याम्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अलम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

क्रुध्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

दा-यच्छ्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

रुच्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×