हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

सूचनानुसार वाक्यपरिवर्तन कुरुत। सोमशर्मा मम समीपम्‌ आगमिष्यति। ('मम' स्थाने 'पितृ' शब्दस्य योग्य रूपं लिखत।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सूचनानुसार वाक्यपरिवर्तन कुरुत।

सोमशर्मा मम समीपम्‌ आगमिष्यति। ('मम' स्थाने 'पितृ' शब्दस्य योग्य रूपं लिखत।)

एक पंक्ति में उत्तर

उत्तर

सोमशर्मा पितुः समीपम्‌ आगमिष्यति।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2.15: मनोराज्यस्य फलम्। - भाषाभ्यासः [पृष्ठ ८५]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 2.15 मनोराज्यस्य फलम्।
भाषाभ्यासः | Q ४. (इ) ३. | पृष्ठ ८५

संबंधित प्रश्न

सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


सूचनानुसारं परिवर्तनं कुरुत।

अहं द्विवारं स्नानं करोमि स्म। ('स्म' निष्कासयत)


समानार्थकशब्दं लिखत।

विख्यातः - ______


वाक्यं शुद्धं कुरुत।

अमरकोषे तिस्त्रः काण्डानि सन्ति।


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

अमरकोषे ______ काण्डानि सन्ति।


समानार्थकशब्दयुग्मं चिनुत लिखत च।

पक्षिराजः, शूलपाणिः, जलम्‌, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्‌, जलदः, तपस्वी।


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

क्रमानुसारं सचयत।

अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।

आ) शब्दस्य आरम्भे 'न' विद्यते।

इ) शब्दस्य अन्ते अपि 'न' विद्यते।


सन्धिं कुरुत।

तव + अपि (अ + अ) = ______


समानार्थकशब्दं लिखत। 

सुवर्णम्‌ - ______


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

गुरु + ______ = गुरूपदेशः।


शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।


योग्यरूपं योजयत।

नारदः ______ शरणं गच्छति। (विष्णु)


योग्यरूपं योजयत।

कृषीवलस्य समीपे पञ्च ______ सन्ति। (धेनु)


चतुर्थं पदं लिखत।

शम्भु - शम्भूना :: शिशु - ______।


पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

ब्रह्मदेवः वाल्मीकिम्‌ ______ (उप + दिश्‌) अवदत्‌। 


आज्ञार्थ-रूपाणि चिनुत लिखत च।

अम्ब, अपि आपणात्‌ शाकानि आनयानि?


रूपाभ्यासं कुरुत।

पठेत्


समस्तपदं लिखत। 

कल्पनाम्‌ अतीतः - ______


समस्तपदं लिखत। 

ज्ञानस्य लालसा - ______


समस्तपदं लिखत। 

भाषायाः अभ्यासः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

गत - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

बिडालेन क्षीरं ______। (पा) 


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

देवाः भक्तान्‌ ______। (रक्ष्) 


रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सन्धिकोषः।

कुर्यात्तदासनं = कुर्यात्‌ + ______ + ______।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

______ = मासाधिकः + अपि।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

तवेदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

______ = पणिभिः + यद्‌।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

त्रयीविद्यामपि = ______ + अपि।


भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

नमः = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×