हिंदी
महाराष्ट्र स्टेट बोर्डएसएससी (मराठी माध्यम) ९ वीं कक्षा

रूपाणि परिचिनुत। अ. क्र.१ प्राप्स्यामि २ अहरत्‌ ३ पूज्यते ४ चोरयतु धातुः गणः/पदं कालः पुरषः वचनम्‌ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______
सारिणी
रिक्त स्थान भरें

उत्तर

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि प्र + आप् पञ्चमः/परस्मैपदम्‌  लृट्लकारः उत्तमः एकवचनम्‌
२  अहरत्‌ ह - हर्‌ प्रथमः/परस्मैपदम्‌ लङ्लकारः प्रथमः एकवचनम्‌
पूज्यते पूज्‌ दशमः/आत्मनेपदम्‌ लट्लकारः प्रथमः एकवचनम्‌
चोरयतु चुर्‌ - चोर्‌ दशमः/परस्मैपदम्‌ लोट्लकारः प्रथमः एकवचनम्‌
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5.3: पदाभ्यासः। - परिशिष्टम्‌ - १ [पृष्ठ ९९]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
अध्याय 5.3 पदाभ्यासः।
परिशिष्टम्‌ - १ | Q ४. २ | पृष्ठ ९९

संबंधित प्रश्न

समानार्थकशब्दान् लिखत।

धनम् - ______


प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।


सन्धिविग्रहं कुरुत।

पाठकश्चैव = ______ + च + ______।


सन्धिविग्रहं कुरुत।

कदापि - ______


शब्दस्य वर्णविग्रहं कुरुत।

सङ्ग्रहम्‌ - ______


मेलनं कुरुत।

विशेष्यम्‌ विशेषणम्‌
१. कपाटिका १. सुलभम्‌
२. कोषग्रन्थः २. विशाला
३. कण्ठस्थीकरणम्‌ ३. भिन्नाः
४. अर्थाः ४. पद्यमयः

विशेषणं लिखत।

______ वारिणि।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌

योग्यरूपं योजयत।

महादेवः ______ पतिः। (पशु)


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

दीपेशः गीतं स्मृत्वा गायति।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

राधा दुग्धं पीत्वा फलं खादतु।


त्वान्तं/ल्यबन्तम्‌ अव्ययं निष्कासयत।

कविः काव्यं विरचय्य गायेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

आरोग्यं भास्करात्‌ इच्छेत्‌।


योग्यं रूपं लिखत।

वर्षाकाले ______ (वियत्‌) तडित्‌ प्रकाशते।


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


समस्तपदं लिखत। 

ग्रामं गतः - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

त्रात - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

शौण्ड - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

कविः कवितां ______। (लिख्‌)


सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

पश्चिमतानमाहुः = पश्चिमतानम्‌ + ______।


सन्धिकोषः।

तच्छवासनम्‌ = ______ + शवासनम्‌।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

तबलावादनेऽपि = ______ + अपि।


सन्धिकोषः।

पापमपाकरोति = ______ + अपाकरोति।


सन्धिकोषः।

वयमपि = वयम्‌ + ______।


सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

______ = अन्यः + च।


सन्धिकोषः।

विश्रान्तास्मि = ______ + अस्मि।


'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

परितः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

बहिः = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

गम्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×