मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।

एका वाक्यात उत्तर

उत्तर

धनिनाम्, एषाम्।

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.14: काव्यशास्त्रविनोद:। - भाषाभ्यासः [पृष्ठ ८३]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.14 काव्यशास्त्रविनोद:।
भाषाभ्यासः | Q ४. | पृष्ठ ८३

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

त्यजेत्सुखम् = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


सन्धिविग्रहं कुरुत।

चातकः + ______ = चातकस्त्रिचतुरान्‌।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

अध्यापकः - ______


सन्धिविग्रहं कुरुत।

लघुभारमिव = ______


विरुदधार्थकं शब्दं लिखत।

स्वच्छम्‌ × ______


समानार्थकशब्दं लिखत।

कोषः - ______


समानार्थकशब्दं लिखत।

राक्षसः - ______


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


प्रश्ननिर्माणं कुरुत।

त्वं निद्रागमे निद्रासि।


समानार्थकशब्दं चिनुत लिखत च।

शष्पम् - ______


समानार्थकशब्दं चिनुत लिखत च।

मृगः - ______


वर्णविग्रहं कुरुत।

दुर्भिक्षम्‌ - ______


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

नव + ______ = नवापि।


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

भीमं (हन्‌) दुर्योधनः कपटम्‌ अकरोत्‌।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

परि + ______ = परीक्षा।


सवर्णदीर्घसन्धिः।

उ/ऊ + उ/ऊ = ऊ

______ + ऊर्जा = भानूर्जा।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती बन्धनं मुञ्चताम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवती प्रार्थयताम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवत्यः पाकं पचन्तु।


पूर्वकालवाचक-धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

बालकः ईश्वरं ______ (ध्यै) अभ्यासं प्रारभते।


विधिलिङ्रूपाणि चिनुत लिखत च।

न कश्चन मातरं वा मातृदेशं वा विस्मरेत्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

कदाचित्‌ अहमपि वैद्या भवेयम्‌। 


रूपाभ्यासं कुरुत।

रचयेम


उचितलिङ्गानुसार पृथक्कुरुत।

पुं.  स्त्री.  नपुं.
______ ______ ______

दुर्वासस्‌, उषस्‌, तपस्‌, अम्भस्‌, तेजस्‌ ओजस्‌, नभस्‌, यशस्‌, स्रोतस्‌, वेधस्‌, वयस्‌, वासस्‌, पयस्‌, चेतस्‌, मनस्‌।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

मुक्त - ______


सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सवर्णदीर्घसन्धिः।

______ + एतत्‌ = खल्वेतत्‌।


सन्धिकोषः।

स्थैर्यमारोग्यं = ______ + आरोग्यम्‌।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

अधुनापि = ______ + अपि।


सन्धिकोषः।

पराभवमाप्नोति = ______ + आप्नोति।


सन्धिकोषः।

विक्रयणात्प्रभूतम्‌ = ______ + प्रभूतम्‌।


सन्धिकोषः।

साऽपि = ______ + अपि।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


सन्धिकोषः।

मणिर्न = ______ + न।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×