Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
3: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
2: अव्ययमाला।
3: धन्यौ तौ दातृयाचकौ।
4: विध्यर्थमाला।
5: किं मिथ्या ? किं वास्तवम् ?
6: वीरवनिता विश्पला।
7: योगमाला।
Chapter *: लेखनकौशलम् - २।
*: लेखनकौशलम् - १।
8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
9: सूक्तिसुधा।
10: पितृभक्तः नचिकेताः।
11: मनसः स्वच्छता।
12: अमरकोषः।
13: सरमायाः शीलम्।
▶ 14: काव्यशास्त्रविनोद:।
15: मनोराज्यस्य फलम्।
16: स्वागतं तपोधनायाः।
*: लेखनकौशलम् - ३
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
1. इ: धातुसाधितानि-अव्ययानि।
भाषासूत्रम् ।
1. अ: नामानि।
1. आ: सर्वनामानि।
1. ई: लोट्लकारः।
2. अ: विधिलिङ्लकारः।(विध्यर्थः)
2. आ: समासाः।
3. इ: धातूनां द्वितीयः समूहः।
3. उ: तत्पुरुषः
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
Chapter 1: अमरकोष:।
Chapter 2: शब्दकोष:
परिशिष्टम्
3: पदाभ्यासः।
4: सन्धिकोषः।
5: अपठित-गद्यम्।
6: अपठित- पद्यम्।

Advertisements
Solutions for Chapter 14: काव्यशास्त्रविनोद:।
Below listed, you can find solutions for Chapter 14 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 14 काव्यशास्त्रविनोद:। भाषाभ्यासः [Pages 82 - 83]
श्लोकः १
एकवाक्येन उत्तरत।
विपर्ययः कस्मिन् शब्दे दृश्यते?
एकवाक्येन उत्तरत।
विपर्ययः कस्मिन् शब्दे न दृश्यते?
एकवाक्येन उत्तरत।
मानवाः कीदृशाः भवेयुः?
एकवाक्येन उत्तरत।
मानवाः कीदृशाः न भवेयुः?
कोष्टकं पूरयत।
साक्षरः मनुजः | सरसः मनुजः |
______ | ______ |
(सरसत्वम्, राक्षसत्वम्, विपरीतत्वम्)
समानार्थकशब्दं लिखत।
राक्षसः - ______
समानार्थकशब्दं लिखत।
सरसः - ______
सन्धिविग्रहं कुरुत।
विपरीतोऽपि = ______
सन्धिविग्रहं कुरुत।
विपरीताश्चेत् = ______
श्लोकः २.
एकवाक्येन उत्तरत।
वृक्षाग्रवासी कः?
एकवाक्येन उत्तरत।
कः पक्षिराजः?
एकवाक्येन उत्तरत।
कः त्रिनेत्रधारी?
एकवाक्येन उत्तरत।
कः शूलपाणिः?
एकवाक्येन उत्तरत।
कः जलं बिभर्ति?
एकवाक्येन उत्तरत।
कः त्वग्वस्त्रं धारयति?
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
यः वृक्षस्य अग्रभागे निवसति - ______
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
पक्षिणां राजा - ______
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
यस्य त्रीणि नेत्राणि - ______
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
शूलं पाणौ यस्य सः - ______
शब्दसमूहस्य कृते एकं संक्षेपशब्दं लिखत।
यः त्वग्वस्तरं धारयति - ______
योग्यं पर्यायं चिनुत।
पक्षिराजः वृक्षाग्रे ______।
वसति
न वसति
योग्यं पर्यायं चिनुत।
घटः त्रीणि नेत्राणि ______।
धारयति
न धारयति
योग्यं पर्यायं चिनुत।
शूलपाणिः जलं ______।
बिभर्ति
न बिभर्ति
योग्यं पर्यायं चिनुत।
नारिकेलं त्वग्वस्त्रं ______।
धारयति
न धारयति
समानार्थकशब्दयुग्मं चिनुत लिखत च।
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।
श्लोकः ३
कः कं वदति?
'पत्रं लिख।'
एकवाक्येन उत्तरत।
केन आज्ञा दत्ता?
एकवाक्येन उत्तरत।
केन आज्ञा न लङ्धिता?
एकवाक्येन उत्तरत।
पत्रं केन लिखितम्?
विशेषण-विशेष्य-अन्वितिं पूरयत।
विशेषणम् | विशेष्यम् |
______ | पुत्रः |
लिखितम् | ______ |
सन्धिविग्रहं कुरुत।
ममाज्ञया = ______
सन्धिविग्रहं कुरुत।
पितुराज्ञा = ______
श्लोकात् 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।
श्लोकः ४.
क्रमानुसारं सचयत।
अ) त्रि-अक्षरयुक्ते शब्दे 'य' मध्ये तिष्ठति।
आ) शब्दस्य आरम्भे 'न' विद्यते।
इ) शब्दस्य अन्ते अपि 'न' विद्यते।
प्राप्तम् उत्तरम् -
____ | ____ | ____ |
सन्धि कुरुत।
तस्य + आदिः (अ + आ) = ______
सन्धिं कुरुत।
तस्य + अन्तः (अ + अ) = ______
सन्धिं कुरुत।
तव + अपि (अ + अ) = ______
सन्धिं कुरुत।
अपि + अस्ति (इ + अ) = ______
श्लोकात् षष्ठयन्तपदानि चिनुत लिखत च।
श्लोकः ५.
तालिकापूर्तिं कुरुत।
______ | तृणवृत्तेः | ______ | वैरी | भवति |
______ | जलवृत्तेः | ______ | वैरी | भवति |
______ | सन्तोषवृत्तेः | ______ | वैरी | भवति |
मञ्जूषा- (सज्जनस्य, धीवरः, लुब्धकः, मृगस्य, मीनस्य, पिशुनः)
अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।
हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।
अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।
मत्स्यः जलं पिबति तथापि धीवरः तस्य रिपुः भवति।
अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक-शब्दैः पुनः लिखत।
सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरिः भवति।
श्लोकः ६.
एकवाक्येन उत्तरत।
कस्याः नद्याः वर्णनं सुभाषिते वर्तते?
एकवाक्येन उत्तरत।
शतचन्द्रं नभस्तलं कुत्र शोभते?
विशेषणैः जालरेखाचित्रं पूरयत।
विशेषणं लिखत।
______ वारिणि।
विशेषणं लिखत।
______ नभस्तलम्।
गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।
श्लोकः ७/ रिक्तस्थानं पूरयत।
त्वं धनिनां ______ मुहुः न ईक्षसे।
त्वं मृषा चाटून् न ______।
त्वं एषां ______ न शृणोषि।
त्वं तान् प्रति ______ न धावसि।
त्वं काले बालतृणानि ______।
त्वं ______ निद्रासि।
हे कुरङ्ग, तद् ______ ब्रूहि।
भवता किं नाम तपः ______।
प्रश्ननिर्माणं कुरुत।
त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।
प्रश्ननिर्माणं कुरुत।
त्वं निद्रागमे निद्रासि।
समानार्थकशब्दं चिनुत लिखत च।
वदनम् - ______
समानार्थकशब्दं चिनुत लिखत च।
असत्यम् - ______
समानार्थकशब्दं चिनुत लिखत च।
शष्पम् - ______
समानार्थकशब्दं चिनुत।
स्वापः - ______
समानार्थकशब्दं चिनुत लिखत च।
मृगः - ______
समानार्थकशब्दं चिनुत लिखत च।
पश्यसि - ______
श्लोकात् षष्ठयन्तपदे चिनुत लिखत च।
Solutions for 14: काव्यशास्त्रविनोद:।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 14 - काव्यशास्त्रविनोद:।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 14 (काव्यशास्त्रविनोद:।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 14 काव्यशास्त्रविनोद:। are काव्यशास्त्रविनोद:।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions काव्यशास्त्रविनोद:। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 14, काव्यशास्त्रविनोद:। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.