मराठी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - ३ [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    3: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: धन्यौ तौ दातृयाचकौ।

    4: विध्यर्थमाला।

    5: किं मिथ्या ? किं वास्तवम् ?

    6: वीरवनिता विश्पला।

    7: योगमाला।

   Chapter *: लेखनकौशलम् - २।

    *: लेखनकौशलम् - १।

    8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    9: सूक्तिसुधा।

    10: पितृभक्तः नचिकेताः।

    11: मनसः स्वच्छता।

    12: अमरकोषः।

    13: सरमायाः शीलम्।

    14: काव्यशास्त्रविनोद:।

    15: मनोराज्यस्य फलम्।

    16: स्वागतं तपोधनायाः।

▶ *: लेखनकौशलम् - ३

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

    4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

    1. इ: धातुसाधितानि-अव्ययानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    1. आ: सर्वनामानि।

    1. ई: लोट्लकारः।

    2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    2. आ: समासाः।

    3. इ: धातूनां द्वितीयः समूहः।

    3. उ: तत्पुरुषः

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

   Chapter 1: अमरकोष:।

   Chapter 2: शब्दकोष:

परिशिष्टम्

    3: पदाभ्यासः।

    4: सन्धिकोषः।

    5: अपठित-गद्यम्।

    6: अपठित- पद्यम्।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - ३ - Shaalaa.com
Advertisements

Solutions for Chapter *: लेखनकौशलम् - ३

Below listed, you can find solutions for Chapter * of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.


लेखनकौशलम् - ३
लेखनकौशलम् - ३ [Page 69]

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board * लेखनकौशलम् - ३ लेखनकौशलम् - ३ [Page 69]

लेखनकौशलम् - ३ | Q १. | Page 69

मञ्जूषातः शब्दान्‌ योजयित्वा संवादं पूरयत।

संवादिनी - ______, अपि अद्य ग्लानः असि?

तालवाद्यम्‌ - अयि, अद्य ______ संस्कृतदिनस्य कार्यक्रमः अभवत्‌। तत्र ______ गीतगायनसमये बहु ताडितः वादितः च अस्मि।

संवादिनी - आम्‌। अहमपि तत्र ______। बालैः सह स्वरतालयुक्ता अहमपि अगायम्‌।

तालवाद्यम्‌ - परन्तु त्वं न म्लाना असि। ______ तव वदनम्‌ उल्लसति।

संवादिनी - मित्र, त्वां ______ ताडयन्ति अतः त्वं ग्लानः भवसि मां तु अतीव ______ वादयन्ति अतः अहं मधुरं गायामि। इदं मम ______ रहस्यम्‌।

मञ्जूषा - (हास्ययुक्तं, हास्यस्य, सुहद्‌, वादकाः, अभवम्‌, कोमलतया, बालानां, शालायां)

लेखनकौशलम् - ३ | Q २. | Page 69

मञ्जूषातः शब्दान्‌ योजयित्वा निबन्धं पूरयत।

सङ्गणकः - इदानीतने काले सङ्गणकः भोजनम्‌ इव ______। सङ्गणकस्य साहाय्येन बहूनि ______ सुकराणि जातानि। गणनकार्यं भवतु वा ______ अन्वेषणं, सः तूर्णमेव कार्यं करोति। अधुना तस्य भ्रमणभाषः, टॅबयन्त्रम्, अङ्कसङ्गणकः ______ रूपाणि प्रचलितानि। यदि आन्तर्जालसुविधा विद्युदुपलब्धिः वा न स्तः तर्हि ______ कार्यं न भवति। तदा ______ असहायः भवति। तस्य अत्यधिकोपयोगेन आरोग्यविषयकाः ______ प्रादुर्भवन्ति। किन्तु तस्य ______ साहाय्येन अस्माकं प्रगतिः एव।

मञ्जूषा - (आन्तर्जाले, मनुष्यः, आवश्यकः, कार्याणि, एतानि, सुयोग्येन, समस्याः,सङ्गणकस्य)

Solutions for *: लेखनकौशलम् - ३

लेखनकौशलम् - ३
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - ३ - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter * - लेखनकौशलम् - ३

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board * (लेखनकौशलम् - ३) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter * लेखनकौशलम् - ३ are निबन्धं पूरयत।, संवादं पूरयत।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions लेखनकौशलम् - ३ exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter *, लेखनकौशलम् - ३ Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×