मराठी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 1. आ - सर्वनामानि। [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    3: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: धन्यौ तौ दातृयाचकौ।

    4: विध्यर्थमाला।

    5: किं मिथ्या ? किं वास्तवम् ?

    6: वीरवनिता विश्पला।

    7: योगमाला।

   Chapter *: लेखनकौशलम् - २।

    *: लेखनकौशलम् - १।

    8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    9: सूक्तिसुधा।

    10: पितृभक्तः नचिकेताः।

    11: मनसः स्वच्छता।

    12: अमरकोषः।

    13: सरमायाः शीलम्।

    14: काव्यशास्त्रविनोद:।

    15: मनोराज्यस्य फलम्।

    16: स्वागतं तपोधनायाः।

    *: लेखनकौशलम् - ३

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

    4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति - १

    6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

    1. इ: धातुसाधितानि-अव्ययानि।

भाषासूत्रम् ।

    1. अ: नामानि।

▶ 1. आ: सर्वनामानि।

    1. ई: लोट्लकारः।

    2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    2. आ: समासाः।

    3. इ: धातूनां द्वितीयः समूहः।

    3. उ: तत्पुरुषः

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

   Chapter 1: अमरकोष:।

   Chapter 2: शब्दकोष:

परिशिष्टम्

    3: पदाभ्यासः।

    4: सन्धिकोषः।

    5: अपठित-गद्यम्।

    6: अपठित- पद्यम्।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 1. आ - सर्वनामानि। - Shaalaa.com
Advertisements

Solutions for Chapter 1. आ: सर्वनामानि।

Below listed, you can find solutions for Chapter 1. आ of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.


सर्वनामानि।
सर्वनामानि। [Pages 24 - 25]

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 1. आ सर्वनामानि। सर्वनामानि। [Pages 24 - 25]

सर्वनामानि। | Q १ | Page 24

'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी
सर्वनामानि। | Q २ | Page 24

'इदम्‌' सर्वनाम स्त्रीलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इयम्‌ ______ ______ प्रथमा
इमाम्‌/एनाम्‌  ______ ______ द्वितीया
अनया/एनया  ______ ______ तृतीया
अस्यै ______ ______ चतुर्थी
अस्याः ______ ______ पञ्चमी
अस्याः ______  ______ षष्ठी
अस्याम्‌ ______  ______ सप्तमी
सर्वनामानि। | Q ३ | Page 25

'इदम्‌' सर्वनाम नपुंसकलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
इदम्‌ ______ ______ प्रथमा
इदम्‌/एनत्‌ ______ ______ द्वितीया
सर्वनामानि। | Q ४ | Page 25

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - पुंलिङ्गम्‌

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवान्‌ ______ ______ प्रथमा
भवन्तम्‌ ______ ______ द्वितीया
भवता ______ ______ तृतीया
भवते ______ ______ चतुर्थी
भवतः ______ ______ पञ्चमी
भवतः ______  ______ षष्ठी
भवति ______  ______ सप्तमी
हे भवन्‌ ______ ______ सम्बोधनम्‌
सर्वनामानि। | Q ५ | Page 25

भवत्‌ आदरार्थकं सर्वनाम।

भवत्‌ - स्त्रीलिङ्गम्‌ (भवती)

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
भवती ______ ______ प्रथमा
भवतीम्‌ ______ ______ द्वितीया
भवत्या ______ ______ तृतीया
भवत्यै ______ ______ चतुर्थी
भवत्याः ______ ______ पञ्चमी
भवत्याः ______  ______ षष्ठी
भवत्याम्‌ ______  ______ सप्तमी
हे भवति ______ ______ सम्बोधनम्‌
सर्वनामानि। | Q ६ | Page 25

केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

Solutions for 1. आ: सर्वनामानि।

सर्वनामानि।
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 1. आ - सर्वनामानि। - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 1. आ - सर्वनामानि।

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 1. आ (सर्वनामानि।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 1. आ सर्वनामानि। are सर्वनामानि।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions सर्वनामानि। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 1. आ, सर्वनामानि। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×