मराठी
Maharashtra State BoardSSC (English Medium) 9th Standard

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ? [Latest edition]

Advertisements

Chapters

सुगमसंस्कृतम् ।

    1: सङ्ख्याः।

    2: चित्रपदकोष:।

    3: समयः।

प्रथमं सत्रम् ।

    1: सुष्ठु गृहीतः चौरः।

    2: अव्ययमाला।

    3: धन्यौ तौ दातृयाचकौ।

    4: विध्यर्थमाला।

    5: किं मिथ्या ? किं वास्तवम् ?

    6: वीरवनिता विश्पला।

    7: योगमाला।

   Chapter *: लेखनकौशलम् - २।

    *: लेखनकौशलम् - १।

    8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !

द्वितीयं सत्रम् ।

    9: सूक्तिसुधा।

    10: पितृभक्तः नचिकेताः।

    11: मनसः स्वच्छता।

    12: अमरकोषः।

    13: सरमायाः शीलम्।

    14: काव्यशास्त्रविनोद:।

    15: मनोराज्यस्य फलम्।

    16: स्वागतं तपोधनायाः।

    *: लेखनकौशलम् - ३

रम्यसंस्कृतम् ।

    1: किं कृत्वा ? किं कर्तुम् ?

    2: वर्णानां साहचर्यम्।

    3: किं करवाणि ?

    4: किं कुर्यात् ? किं भवेत् ?

   Chapter 5: क्रियापदं किं कथयति - १

▶ 6: कः कृतवान् ? का कृतवती ?

    7: उपपदविभक्तयः

    8: सङ्ख्याविशेषणानि - १

    9: सङ्ख्याविशेषणानि - २

   Chapter 10: क्रियापदं किं कथयति? - २

    11: केन कृतम् ?

    12: विशेषणविस्तार:।

    1. इ: धातुसाधितानि-अव्ययानि।

भाषासूत्रम् ।

    1. अ: नामानि।

    1. आ: सर्वनामानि।

    1. ई: लोट्लकारः।

    2. अ: विधिलिङ्लकारः।(विध्यर्थः)

    2. आ: समासाः।

    3. इ: धातूनां द्वितीयः समूहः।

    3. उ: तत्पुरुषः

    3. अ: व्यञ्जनान्तनामानि

    3. आ: सर्वनामानि।

    3. ई: कर्तृवाच्यं कर्मवाच्यं च

    4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि

    4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)

   Chapter 1: अमरकोष:।

   Chapter 2: शब्दकोष:

परिशिष्टम्

    3: पदाभ्यासः।

    4: सन्धिकोषः।

    5: अपठित-गद्यम्।

    6: अपठित- पद्यम्।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ? - Shaalaa.com
Advertisements

Solutions for Chapter 6: कः कृतवान् ? का कृतवती ?

Below listed, you can find solutions for Chapter 6 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.


सम्भाषापत्रम्‌
सम्भाषापत्रम्‌ [Pages 38 - 39]

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 6 कः कृतवान् ? का कृतवती ? सम्भाषापत्रम्‌ [Pages 38 - 39]

सम्भाषापत्रम्‌ | Q १. | Page 38

मेलनं कुरुत।

१. शिक्षकाः सुप्तवती।
२. बालिकाः  प्रविष्टवन्तः।
३. रक्षकः  पूजितवत्यः।
४. बिडाली  ताडितवान्‌।
सम्भाषापत्रम्‌ | Q २. १. | Page 38

शुद्धं वा अशुद्धम्‌?

सिंहः तं हतवान्‌।

सम्भाषापत्रम्‌ | Q २. २. | Page 38

शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।

सम्भाषापत्रम्‌ | Q २. ३. | Page 38

शुद्धं वा अशुद्धम्‌?

आपणिकः देवं नतवती।

सम्भाषापत्रम्‌ | Q २. ४. | Page 38

शुद्धं वा अशुद्धम्‌?

एताः अदय क्रीडितवन्तः।

सम्भाषापत्रम्‌ | Q २. ५. | Page 38

शुद्धं वा अशुद्धम्‌?

अहं शाकानि कर्तितवान्‌।

सम्भाषापत्रम्‌ | Q ३. | Page 39

तालिकां पूरयत। 

  सः ते सा ताः
खादति खादितवान्‌ खादितवन्तः खादितवती खादितवत्यः
करोति कृतवान्‌ कृतवन्तः कृतवती कृतवत्यः
वदति ______ ______ उदितवती ______
पश्यति ______ दृष्टवन्तः ______ ______
गायति ______ ______ ______ गीतवत्यः
मिलति मिलितवान्‌ ______ ______ ______
उपविशति ______ उपविष्टवन्तः ______ ______
उत्तिष्ठति ______ ______ ______ उत्थितवत्यः
स्मरति ______ ______ स्मृतवती ______
नयति नीतवान्‌ ______ ______ ______
यच्छति ______ ______ ______ दत्तवत्यः
पूजयति ______ पूजितवन्तः ______ ______
स्नाति ______ ______ स्नातवती ______
प्राप्नोति प्राप्तवान्‌ ______ ______ ______
लभते ______ ______ ______ लब्धवत्यः
सम्भाषापत्रम्‌ | Q ४. | Page 39

परिच्छेदे क्तवतु-रूपाणि अधोरेखितानि कुरुत।

दीपावलि -उत्सवसमयः आसीत्‌। जनाः गृहाणि स्वच्छीकृतवन्तः। माता मिष्टान्नानि कृतवती। जनकः नूतनवस्त्राणि क्रीतवान्‌ किन्तु स्फोटकानि न आनीतवान्‌। भगिनी सुन्दंरी रङ्गवल्वीम्‌ आलिखितवती। महिलाः मृद्दिपान्‌ प्रज्वाल्य स्थापितवत्यः। अहं मित्रैः सह भ्रमणार्थं बहिः गतवान्‌। सर्वत्र हर्षः प्रकाशः च।

सम्भाषापत्रम्‌ | Q ५. | Page 39

लङ्लकारस्य स्थाने क्तवतु-रूपाणि योजयित्वा परिच्छेदं लिखत।

गते रविवासरे वयं सर्वे भ्रमणार्थम्‌ अगच्छाम। मातुलः विविधफलानि आनयत्‌। भ्रातरः क्रीडासाहित्यं समचिन्वन्‌। पितृव्या कूप्यः अपूरयत। अन्ये यानेन अगच्छन्‌। अहं मम पित्रा सह द्विचक्रिकया अगच्छम्‌।तत्र वयं विविधाः क्रीडाः अक्रीडाम। मातुलानी मधुरं गीतम्‌ अगायत्‌। भगिन्यः अपि बहूनि गीतानि अगायन्‌। मध्याहे माता कटम्‌ अस्थापयत्‌ भोजनसाहित्यं च अरचयत।

Solutions for 6: कः कृतवान् ? का कृतवती ?

सम्भाषापत्रम्‌
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ? - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 6 - कः कृतवान् ? का कृतवती ?

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 6 (कः कृतवान् ? का कृतवती ?) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 6 कः कृतवान् ? का कृतवती ? are कः कृतवान् ? का कृतवती ?, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].

Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions कः कृतवान् ? का कृतवती ? exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 6, कः कृतवान् ? का कृतवती ? Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×