Advertisements
Chapters
1: सङ्ख्याः।
2: चित्रपदकोष:।
3: समयः।
प्रथमं सत्रम् ।
1: सुष्ठु गृहीतः चौरः।
▶ 2: अव्ययमाला।
3: धन्यौ तौ दातृयाचकौ।
4: विध्यर्थमाला।
5: किं मिथ्या ? किं वास्तवम् ?
6: वीरवनिता विश्पला।
7: योगमाला।
Chapter *: लेखनकौशलम् - २।
*: लेखनकौशलम् - १।
8: पिनकोड्प्रवर्तक:, महान् संस्कृतज्ञः !
द्वितीयं सत्रम् ।
9: सूक्तिसुधा।
10: पितृभक्तः नचिकेताः।
11: मनसः स्वच्छता।
12: अमरकोषः।
13: सरमायाः शीलम्।
14: काव्यशास्त्रविनोद:।
15: मनोराज्यस्य फलम्।
16: स्वागतं तपोधनायाः।
*: लेखनकौशलम् - ३
रम्यसंस्कृतम् ।
1: किं कृत्वा ? किं कर्तुम् ?
2: वर्णानां साहचर्यम्।
3: किं करवाणि ?
4: किं कुर्यात् ? किं भवेत् ?
Chapter 5: क्रियापदं किं कथयति - १
6: कः कृतवान् ? का कृतवती ?
7: उपपदविभक्तयः
8: सङ्ख्याविशेषणानि - १
9: सङ्ख्याविशेषणानि - २
Chapter 10: क्रियापदं किं कथयति? - २
11: केन कृतम् ?
12: विशेषणविस्तार:।
1. इ: धातुसाधितानि-अव्ययानि।
भाषासूत्रम् ।
1. अ: नामानि।
1. आ: सर्वनामानि।
1. ई: लोट्लकारः।
2. अ: विधिलिङ्लकारः।(विध्यर्थः)
2. आ: समासाः।
3. इ: धातूनां द्वितीयः समूहः।
3. उ: तत्पुरुषः
3. अ: व्यञ्जनान्तनामानि
3. आ: सर्वनामानि।
3. ई: कर्तृवाच्यं कर्मवाच्यं च
4. आ: भूतकालवाचक-धातुसाधित-विशेषणानि
4. अ: लृट्लकारः (द्वितीयः भविष्यत्कालः)
Chapter 1: अमरकोष:।
Chapter 2: शब्दकोष:
परिशिष्टम्
3: पदाभ्यासः।
4: सन्धिकोषः।
5: अपठित-गद्यम्।
6: अपठित- पद्यम्।

Advertisements
Solutions for Chapter 2: अव्ययमाला।
Below listed, you can find solutions for Chapter 2 of Maharashtra State Board Balbharati for Sanskrit - Amod 9 Standard Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board 2 अव्ययमाला। भाषाभ्यासः [Pages 12 - 13]
श्लोकः 1
एकवाक्येन उत्तरत।
ईश्वरेण श्रोतुं किं दत्तम्?
एकवाक्येन उत्तरत।
आस्यं कीदृशम्?
एकवाक्येन उत्तरत।
ईश्वरेण विहर्तुं किं दत्तम्?
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
कर्णौ दत्तौ | ______ | ______ /श्रवणाय |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
आस्यं दत्तम् | वक्तुम् | वचनार्थम्/______ |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
घ्राणं दत्तम् | ______ | घ्राणार्थम्/______ |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
पादयुग्यं दत्तम् | ______ | ______/विहाराय |
तालिकां पूरयत।
किं दत्तम्? | किं कर्तुम्? | किमर्थम्? |
नेत्रे दत्ते | द्रष्टुम् | ______/दर्शनाय |
मेलनं कुरुत।
अ | आ |
कर्णः | करः |
आस्यम् | रक्षतु |
घ्राणम् | लोचनम् |
पादः | श्रोत्रम् |
नेत्रम् | तुण्डम् |
हस्तः | नासिका |
पातु | चरणः |
श्लोकः 2
एकवाक्येन उत्तरत।
के दूतत्वं कुर्वन्ति?
एकवाक्येन उत्तरत।
के केतकीम् आजिघ्रन्ति?
सत्यं वा असत्यं लिखत।
सज्जना: दूतत्वं कुर्वन्ति।
सत्यम्
असत्यम्
सत्यं वा असत्यं लिखत।
षट्पदाः स्वयम् आयान्ति।
सत्यम्
असत्यम्
सत्यं वा असत्यं लिखत।
सज्जनाः केतकीगन्धम् आजिघ्रन्ति।
सत्यम्
असत्यम्
समानार्थकशब्दं चिनुत लिखत च।
भ्रमराः - ______
समानार्थकशब्दं चिनुत लिखत च।
आगच्छन्ति - ______
विरुद्धार्थकशब्दं लिखत।
गुणाः × ______
विरुद्धार्थकशब्दं लिखत।
दूरे × ______
विरुद्धार्थकशब्दं लिखत।
आयान्ति × ______
श्लोकः 3
एकवाक्येन उत्तरत।
धेनवः किं भुक्त्वा दुग्धं यच्छन्ति?
एकवाक्येन उत्तरत।
धेनवः जलाशयात् किं पिबन्ति?
एकवाक्येन उत्तरत।
लोकमातर: का:?
श्लोकात् त्वान्त-अव्यये चित्वा लिखत।
वाक्यत: कर्ता, कर्म, क्रियापदं च अन्विष्यत लिखत च।
दुग्धं यच्छन्ति धेनवः।
एकवचने परिवर्तयत।
लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति।
श्लोकः 4
एकवाक्येन उत्तरत।
मनुजेन किं न कर्तव्यम्?
एकवाक्येन उत्तरत।
मनुजेन कुत्र न गन्तव्यम्?
एकवाक्येन उत्तरत।
मनुजेन किम् अनुसर्तव्यम्?
तालिकां पूरयत।
धातुः | त्वान्त/ल्यबन्तरूपम् | नरूपम् |
कृ | ______ | अकृत्वा |
तालिकां पूरयत।
धातुः | त्वान्त/ल्यबन्तरूपम् | नरूपम् |
गम्–गच्छ् | गत्वा | ______ |
तालिकां पूरयत।
धातुः | त्वान्त/ल्यबन्तरूपम् | नरूपम् |
उत् + सृज् | ______ | अनुत्सृज्य |
श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।
गृहम् - ______
श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।
दुष्टः - ______
श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।
मार्गः - ______
श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।
स्तोकम् - ______
श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।
भूरि - ______
श्लोकः 5
श्लोकात् ल्यबन्त-अव्ययानि चिनुत।
योग्यं रूपं चिनुत।
षष्ठी - ______
विहस्य
देवस्य
योग्यं रूपं चिनुत।
चतुर्थी - ______
विहाय
गेहाय
योग्यं रूपं चिनुत।
प्रथमा - ______
अहम्
कथम्
श्लोकः 6
एकवाक्येन उत्तरत।
के कार्यं न प्रारभन्ते?
एकवाक्येन उत्तरत।
के मध्ये विरमन्ति?
एकवाक्येन उत्तरत।
के प्रारब्धं कार्यं न परित्यजन्ति?
मञ्जूषात: उचितं पर्यायं चित्वा स्तम्भपूरणं कुरुत।
नीचा: | मध्यमाः | उत्तमाः |
कार्यम् | ______ | कार्यम् |
______ | ______ | ______ |
(न परित्यज्यन्ति, कार्यात्, न प्रारभन्ते, विरमन्ति)
श्लोकात् प्रथमाविभक्तेः तथा तृतीयाविभक्तेः रूपाणि चिनुत लिखत च।
पदपरिचयं कुरुत।
मूलधातुः | लकारः | पुरुषः | वचनम् | |
विरमन्ति | ______ | ______ | ______ | ______ |
परित्यजन्ति | ______ | ______ | ______ | ______ |
वर्णविग्रहं कुरुत।
प्रारभ्य - ______
वर्णविग्रहं कुरुत।
विघ्नैः – ______
श्लोकः 7
एकवाक्येन उत्तरत।
स्थानभ्रष्टाः के के न शोभन्ते?
एकवाक्येन उत्तरत।
किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्?
समानार्थकशब्दैः वाक्यं पुनर्लिखत।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते।
श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत।
श्लोकः 8
एकवाक्येन उत्तरत।
नरः किं न त्यजेत्?
एकवाक्येन उत्तरत।
अनुद्यमेन किं प्राप्तुं न शक्यते?
सत्यम् असत्यं वा इति लिखत।
नरः दैवं सञ्चिन्तयेत्।
सत्यम्
असत्यम्
सत्यम् असत्यं वा इति लिखत।
नरः उद्यमं सञ्चिन्तयेत्।
सत्यम्
असत्यम्
सत्यम् असत्यं वा इति लिखत।
तिलेभ्य: तैलं प्राप्यते।
सत्यम्
असत्यम्
अमरकोषपङ्क्तिं लिखत।
दैवम् - ______
अमरकोषपङ्क्तिं लिखत।
नरः - ______
समानार्थकशब्दं चिनुत लिखत च।
लब्धुम् - ______
समानार्थकशब्दं चिनुत लिखत च।
आलस्यम् - ______
वर्णविग्रहं कुरुत।
सञ्चिन्त्य - ______
वर्णविग्रहं कुरुत।
तिलेभ्यः - ______
Solutions for 2: अव्ययमाला।

Balbharati solutions for Sanskrit - Amod 9 Standard Maharashtra State Board chapter 2 - अव्ययमाला।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board 2 (अव्ययमाला।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 9 Standard Maharashtra State Board chapter 2 अव्ययमाला। are अव्ययमाला।, व्याकरणवीथि [नववी कक्षा], लेखनकौशलम्। [नववी कक्षा].
Using Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board solutions अव्ययमाला। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 9 Standard Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 2, अव्ययमाला। Sanskrit - Amod 9 Standard Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 9 Standard Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.