मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

समानार्थकशब्दं चिनुत लिखत च। भ्रमराः - ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दं चिनुत लिखत च।

भ्रमराः - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

भ्रमराः – अलयः, भृङ्गाः, मधुपाः, षट्पदाः। 

shaalaa.com
अव्ययमाला।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.02: अव्ययमाला। - भाषाभ्यासः [पृष्ठ ११]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
पाठ 2.02 अव्ययमाला।
भाषाभ्यासः | Q 3.2 | पृष्ठ ११
बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 2.02 अव्ययमाला।
भाषाभ्यासः | Q 3.1 | पृष्ठ १२

संबंधित प्रश्‍न

एकवाक्येन उत्तरत।

आस्यं कीदृशम्?


एकवाक्येन उत्तरत।

ईश्वरेण विहर्तुं किं दत्तम्?


तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌? किमर्थम्‌?
कर्णौ दत्तौ ______ ______ /श्रवणाय

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
आस्यं दत्तम्‌ वक्तुम्‌ वचनार्थम्‌/______ 

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
पादयुग्यं दत्तम् ______ ______/विहाराय

तालिकां पूरयत।

किं दत्तम्‌? किं कर्तुम्‌?  किमर्थम्‌?
नेत्रे दत्ते द्रष्टुम् ______/दर्शनाय

एकवाक्येन उत्तरत।

के दूतत्वं कुर्वन्ति?


एकवाक्येन उत्तरत।

के केतकीम् आजिघ्रन्ति?


सत्यं वा असत्यं लिखत।

सज्जना: दूतत्वं कुर्वन्ति।


सत्यं वा असत्यं लिखत।

षट्पदाः स्वयम् आयान्ति।


सत्यं वा असत्यं लिखत।

सज्जनाः केतकीगन्धम् आजिघ्रन्ति।


समानार्थकशब्दं चिनुत लिखत च।

सज्जनाः - ______


विरुद्धार्थकशब्दं लिखत।

गुणाः × ______


विरुद्धार्थकशब्दं लिखत।

आयान्ति × ______ 


एकवाक्येन उत्तरत।

धेनवः किं भुक्त्वा दुग्धं यच्छन्ति?


एकवाक्येन उत्तरत।

धेनवः जलाशयात् किं पिबन्ति?


एकवाक्येन उत्तरत।

लोकमातर: का:?


वाक्यत: कर्ता, कर्म, क्रियापदं च अन्विष्यत लिखत च।

दुग्धं यच्छन्ति धेनवः।


श्लोकात् ल्यबन्त-अव्ययानि चिनुत।


एकवाक्येन उत्तरत।

मनुजेन कुत्र न गन्तव्यम्?


एकवाक्येन उत्तरत।

मनुजेन किम् अनुसर्तव्यम्?


तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
कृ ______ अकृत्वा

तालिकां पूरयत।

धातुः  त्वान्त/ल्यबन्तरूपम् नरूपम्
उत् + सृज् ______ अनुत्सृज्य

श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

गृहम् - ______


योग्यं रूपं चिनुत।

चतुर्थी - ______


एकवाक्येन उत्तरत।

के कार्यं न प्रारभन्ते?


एकवाक्येन उत्तरत।

के प्रारब्धं कार्यं न परित्यजन्ति?


श्लोकात् प्रथमाविभक्तेः तथा तृतीयाविभक्तेः रूपाणि चिनुत लिखत च।


पदपरिचयं कुरुत।

  मूलधातुः   लकारः पुरुषः  वचनम्
विरमन्ति ______ ______ ______ ______
परित्यजन्ति ______ ______ ______ ______

एकवाक्येन उत्तरत।

किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्?


समानार्थकशब्दैः वाक्यं पुनर्लिखत।

स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते।


एकवाक्येन उत्तरत।

नरः किं न त्यजेत्?


एकवाक्येन उत्तरत।

अनुद्यमेन किं प्राप्तुं न शक्यते?


सत्यम् असत्यं वा इति लिखत।

नरः दैवं सञ्चिन्तयेत्‌।


सत्यम् असत्यं वा इति लिखत।

तिलेभ्य: तैलं प्राप्यते।


अमरकोषपङ्क्तिं लिखत।

दैवम् - ______


समानार्थकशब्दं चिनुत लिखत च।

आलस्यम् - ______


वर्णविग्रहं कुरुत।

सञ्चिन्त्य - ______


वर्णविग्रहं कुरुत।

तिलेभ्यः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

दुष्टः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

मार्गः - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

स्तोकम् - ______


श्लोकात् अधोदत्तशब्द कृते समानार्थकशब्द चित्वा लिखत।

भूरि - ______


अमरकोषपङ्क्तिं लिखत।

नरः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×